________________ धर्मः | रंन इति महान् कृष्याद्यारंभः, अयमपि पापहेतुत्वेन प्रसिह एव. महादंनो नानाकूटकपटैरत्यंतम परेषां वचनं, पापहेतुत्वमस्य प्रकटमेव. महालोजो महामदश्च प्रतीतो, कुनीतौ प्रीतिरित्यन्यायप्रियत्वमित्यर्थः. इत्याद्या एवं प्रभृतयः, धादिशब्दान्महापरिग्रहादिग्रहः, बहवो ऋयांसः पापहेतवः पा पकरणानीति. ह च कुदेशादयो बाह्या अधर्महेतवः, रागादयः पुनरंतरंगा इति स्वधिया नावनीयमिति श्लोकषटकार्थः. अथ धर्माधर्मयोः म्वरूपमुपदर्शयन् श्लोकदयमाह // मूलम् // यत्राहिंसा वचः सत्य-मस्तेयं ब्रह्मसेवनं // संतोषश्च स विज्ञेयो / धर्मः सर्व झनाषितः // 1 // यत्र हिंसा मृषा जाषा / चौर्य मैथुनसेवनं // महालोनश्च सोऽधर्मो / विज्ञेयो जिनदेशितः // // व्याख्या-योति धर्मे हिंसादया सर्वसत्वेषु वयेते क्रियते च स धर्मो वि. ज्ञेय इति क्रिया सर्वत्र योज्या. वचो वचनं सत्यं तथ्यं वर्ण्यते नाष्यते च स धर्म इति. यत्र वा चौर्य चोरस्य जावश्चौर्य स्तैन्यं तबिपरीतमचौर्य वर्यते च स धर्म इति. ब्रह्मसेवनमिति, ब्रह्म ब्रह्म चर्य, तस्य सेवनं पालनं ब्रह्मचर्यसेवनं, तद्यत्र वर्यते पाव्यते च स धर्म इति. संतोषः संतुष्टता / सञ्चित्ताचित्तवस्तुषु मूर्छापरिहार इत्यर्थः. स च यत्र वर्धते सेव्यते स विज्ञेयो ज्ञातव्यो धर्मः श्रु. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust