Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ धर्मः | दिका, तां धर्माधर्मादिकानामेनामिमां, संघपूजावसानं पर्यंतो यस्याः सा संघपूजावसानिका, तां वः / / ये जणिष्याम्यहमधिकाराणां प्रस्तावनामानुपूर्व्या परिपाट्या हाल प्रकरणे विंशति, विंशतिप्रमा णानधिकारानिति जावः. इति श्लोकपंचकसमासार्थः. अथ प्रथममधिकारमन्निधित्सुर्धर्माधर्मयोरे कार्थिकशब्दान श्लोकहयेनाह- . // मूलम् ॥-धर्मः पुण्यं वृषः श्रेयः / सद्वृत्तं सुकृतं शुभं // सदनुष्टानमित्याद्याः। शब्दास्तुव्यार्थवाचकाः // 1 // अधर्मः किट्विषं पाप-मवयं दुष्कृतं तथा // दुरनुष्टानमित्याद्याः / शब्दा स्तुब्यार्थवाचकाः॥२॥ व्याख्या-तत्र दुर्गतिपतजंतुधारणामः, तदुक्तं-दुर्गतिप्रसृतान जंतून / यस्माघारयते ततः // धत्ते चैतान शुने स्थाने / तस्माधर्म ति स्मृतः // 1 // स च जीवस्य शु. नपरिणामः, कारणे कार्योपचारेण तत्वार्थश्रघानं चैत्यवंदनादिक्रियाकलापरूपं वाह्यमनुष्टानं चोच्य ते, यथा तंउलान वर्षति पर्जन्यः, पर्जन्यो हि जलं वर्षति, तेन च तंमुला निष्पद्यते, ततो जले कारणते तंमुलाः कार्यता नपचर्यते इति. एवं धर्मोऽपि शुजाध्यावसायरूपः कारणं, सदनुष्टानं | च क्रियारूपं कार्य, तत्र शुनाध्यवसाये कारणऋते सदनुष्टानं कार्यऋतमुपचर्यते, अयमन्निप्रायः P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak. Trust

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 404