Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥१९६॥
तदा नृत्यकृतामेका, प्रनष्टा मुख्यखेचरी । हृता विद्याभृताऽन्येन, विलापं च चकार सा ॥ ५४ ॥ श्रुत्वा विलाप बलसारभूपः प्रधावितो रक्षणकाय तस्याः । सा वालिता तं समरे निहत्य, परं प्रहारा अभवन्नृपाङ्गे ।। ५५ ॥ इतश्च खेचरीभर्त्ता, रिपुं हत्वा समागतः । औषध्या व्रणरोहिण्या, तेन सज्जीकृतो नृपः ॥ ५६ ॥ राज्ञा पृष्टः स कस्त्वं भो !, जगादासौ श्रृणूत्तम ! । चन्द्रशेखर नामाहं, वैताढ्ये खेचराग्रणीः ॥५७॥ अस्मिन् चैत्येऽहमायातो, यात्रार्थं परिवारयुक् । कृत्वा पूजां सुनृत्यञ्च, यावता वलिता वयम् ॥५८॥ तावता मिलितो वैरी, पूर्वद्वेषेण सम्मुखः । सञ्जातो मम सङ्ग्रामो, हतो युद्धा मयाऽपि सः ॥ ५९ ॥ भायैषा मम केनापि, वैरिणाऽपहृता तदा । रक्षिता तु त्वया भद्रोपकारश्च महान्कृतः ॥ ३६० ॥ अहं त्वदीयकर्त्तव्यात्, तुष्टो जातोऽस्मि मानसे । तदौषधीं गृहाणैका, पुत्रादीप्सितदायिनीम् ॥ ६१ ॥ इत्युक्त्वा जटिकां दत्त्वा, नत्वा भूपं स खेचरः । गतः स्वस्थानके शीघ्रं राजा स्वगृहमागतः ॥ ६२ ॥ तस्योषधी प्रभावेण लीलावत्यां सुतोऽजनि । सुखने वर्षमेकं स, ववृधे यत्नलालितः ॥ ६३ ॥
Jain Educatic national
For Private & Personal Use Only
महा.
।।१९६ ।।
10 www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434