SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ॥१९६॥ तदा नृत्यकृतामेका, प्रनष्टा मुख्यखेचरी । हृता विद्याभृताऽन्येन, विलापं च चकार सा ॥ ५४ ॥ श्रुत्वा विलाप बलसारभूपः प्रधावितो रक्षणकाय तस्याः । सा वालिता तं समरे निहत्य, परं प्रहारा अभवन्नृपाङ्गे ।। ५५ ॥ इतश्च खेचरीभर्त्ता, रिपुं हत्वा समागतः । औषध्या व्रणरोहिण्या, तेन सज्जीकृतो नृपः ॥ ५६ ॥ राज्ञा पृष्टः स कस्त्वं भो !, जगादासौ श्रृणूत्तम ! । चन्द्रशेखर नामाहं, वैताढ्ये खेचराग्रणीः ॥५७॥ अस्मिन् चैत्येऽहमायातो, यात्रार्थं परिवारयुक् । कृत्वा पूजां सुनृत्यञ्च, यावता वलिता वयम् ॥५८॥ तावता मिलितो वैरी, पूर्वद्वेषेण सम्मुखः । सञ्जातो मम सङ्ग्रामो, हतो युद्धा मयाऽपि सः ॥ ५९ ॥ भायैषा मम केनापि, वैरिणाऽपहृता तदा । रक्षिता तु त्वया भद्रोपकारश्च महान्कृतः ॥ ३६० ॥ अहं त्वदीयकर्त्तव्यात्, तुष्टो जातोऽस्मि मानसे । तदौषधीं गृहाणैका, पुत्रादीप्सितदायिनीम् ॥ ६१ ॥ इत्युक्त्वा जटिकां दत्त्वा, नत्वा भूपं स खेचरः । गतः स्वस्थानके शीघ्रं राजा स्वगृहमागतः ॥ ६२ ॥ तस्योषधी प्रभावेण लीलावत्यां सुतोऽजनि । सुखने वर्षमेकं स, ववृधे यत्नलालितः ॥ ६३ ॥ Jain Educatic national For Private & Personal Use Only महा. ।।१९६ ।। 10 www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy