Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अतः कन्यां दशदिनमध्येऽहं नानयामि चेत् । तर्हि वह्निप्रवेशो मे, प्रतिज्ञेति कृता मया ॥६५॥ ज्ञात्वा स्वकार्यसिद्धिं च, तत्सत्त्वं वीक्ष्य हर्षितः । सन्मानपूर्वकं भूपः , कुमारं विससर्ज तम् ॥६६॥ सम्यक् कन्यास्वरूपं तद्, ज्ञातुं चन्द्रोदयेन च । देवताराधनं चक्रे, प्रत्यक्षा सा सुरी जगौ ॥६७॥ हे कुमारेन्द्र ! वैताढ्ये, पुरे गंधसमृद्धने । प्रौढो मणिकिरीटोऽस्ति, विद्याधरशिरोमणिः॥ ६८॥ कृत्वा नन्दीश्वरे यात्रां, वलितः स इहागतः । बन्धुमती सुरूपां च, दृष्ट्वा हृत्वा गतो द्रुतम् ॥ ६९॥ गंगातटे स धवलकूटाख्ये पर्वतेऽधुना । गत्वा करोति सामग्री, परिणेतुं कनीमिमाम् ॥ ७ ॥ चन्द्रोदय ! त्वमुत्तिष्ट, तत्रावाभ्यां हि गम्यते । ततोऽसौ देवतायुक्तः, श्वेतकूटगिरौ गतः ॥ ७१॥ कुर्वन् विवाहसामग्री, खेचरस्तेन हक्कितः । अरे दुष्ट ! किमारब्धं, किमज्ञान ! न लजसि ? ॥७२॥ चौरीभूय हृता कन्या, त्वया पापात्मना ततः । दीयते तेऽधुना शिक्षा, देवखेचरसाक्षिका ॥ ७३ ॥ एवं प्रोक्ते द्वयोर्युद्धं, सञ्जातं विषमं तदा । द्वाभ्यां विद्याबलेनैव, तत्र सैन्यद्वयं कृतम् ॥ ७४ ॥ विद्यया जयदायिन्या, जितस्तेन स खेचरः । मानं मुक्त्वा कुमारस्य, पादयोः पतितो मुदा ॥ ७५ ॥
Jain Educati
ation
For Private & Personal Use Only
Silw.jainelibrary.org
-2

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434