Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-१६ . 10 अहं [तु]जाने हिमवालुकाभि
त्राणि यासां परियोजितानि । माहा(? गाव?)स्ततो बिभ्रति य[त्र] पाण्डुतां वाच्यं पुनः किं हि तदीयनृणाम् ॥४१॥ कोवि(टि)स्त्रयस्त्रिंशदियं सुधाभुजां यदियलाङ्गलकचान्निषेवते । पयांस्यसेव्यन्त यदा हि मानवैस्तासां गवां तत् कुतुकं न मन्महे ॥४२।। पयोधराणां तु चतुष्टयेनोद्गिरत् पयो वीक्ष्य यदीयमूधः । वक्त्रैश्चतुर्भिः प्रथ[य]न् श्रुतिध्वनि धातेति जानन्ति बुधा हृदि स्वके ।।४३।। असमया ह्युषया सह कन्यया किल विवाहयितुं सुपयो वरम् । चतुरिका विहितेव विरञ्चिना स्तनचतुष्कमिषात् सुरभिव्रजे ॥४४॥ यत् पातुमीयुः समलोकपालकां सुधां परित्यज्य चतुःस्तमो(नो)पधेः । जानामि यत् पुंसवनं सुधाधिकं सहस्रशो यत्र विभाति(न्ति) धेनवः ॥४५॥ कनकरत्नविभूषितकूणिका, चरणयोजितनूपुरभूषणा । अपि गलस्थितमौक्तिकमालिका स्तनयुता सुमुखीव हि सुव्रता ॥४६॥
इति सप्तभिः काव्यैर्गोवर्णनम् ॥
अथ महिषीवर्णनम् - यासामतिश्यामतनुत्वचाममून्(?) पयोभृतः पीनपयोधनव्रजान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27