Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ अनुसंधान-१६ . 20 श्रंद्धालुभिर्भीमगुणैः स्मयोल्लद्वको(?)निवृत्तो मृदुतासिधारया । उक्ता अमारिप्रविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥१०५।। माया भुजङ्गी निहता प्रबहश्राद्धैः प्रकामं समदुःखकी । उक्ता अमारिप्रविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥१०६।। श्रद्धालुनागैः प्रहताश्च लोभप्लवङ्गमाः फालकृतिप्रबुद्धाः । उक्ता अमाप्रिविधायकास्तथाप्यहो ! यशः पुण्यभरैरवाप्यते ॥१०७॥ षड्न्यूनषड्वंर्गतदर्धकोष्र्टीमिताष्टंपञ्चायुपवासवृन्दम् । विधाय भव्यैर्दुरितं निराकृतं स्वदेहतो मन्दिरतो यथा रजः ॥१०८॥ स्नात्राणि चैकाधिकसप्तवर्गमितानि जातानि जिनेन्द्रधाम्नि । विघ्नौघवारांनिधिपानकुम्भोद्भवप्रकाशानि मनोरमाणि ॥१०९|| समारण-स्वान्तगुणैर्मितास्तताजिनार्हणाः श्राद्धवराः प्रचक्रिरे । अभीष्टमुक्त्यब्जमुखीवशक्रिया भवाब्धिमज्जज्जनताबहित्रकम् ।।११०॥ सद्याचकानां गुणवाचकानामर्हद्गुरूणां गुणमन्दिराणाम्। द्युम्नानि भूयांसि मनोमतानि मुदा ददुः श्राद्धावराः प्रकामम् ॥१११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27