Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - १६ • 26
वक्षस्कारिकसूरजी: प्रणमति श्रीतातपादाम्बुजं
लत्पुत्रा वर भाणजीर्वृषमतिः सद्भोजजी: कान्हजीः ॥ १४९ ॥ सम्यग् बुद्धिर्दानवान् राउलाह
स्तस्य भ्राता वर्धमानाभिधानः । साहा वासाः सच्चतुर्थाभिधानः श्रीमत्तातान् वन्दते भूरिभक्त्या ||१५०||
लाडकासुजयमल्ल-नानजी
नामकाश्च वृषकृत्यतत्पराः । ब्रह्मपालकसुधर्मदासकस्तत्सहोदरसगालनामवान् ॥१५१॥
सामायिकादिनिपुणो वरुआभिधानो देवाच्च चंद इति गलकनामधेयः । सद्देवचन्द्र-वृषकारि समर्थसंज्ञौ
याभ्यां हि पत्तनपुरे प्रणताश्च ताताः ॥१५२॥ दोसी हीरा भाणिआ भोजिआहा दोसी मूलानामकः पुंजिआह्नः । अत्रागत्यैतेऽधुना धर्मकृत्यं कुर्वन्ति द्राक् सादरं धर्मदक्षाः || १५३ ॥
देवाभिधानस्तनुजस्तदीयः
श्रीपालनामा नमति स्म तातान् । अर्हत्सपर्यानिपुणः सधूआ
श्रीचंदनामा च तदङ्गजन्मा ||१५४||
परीक्षको वासनामधेय
स्तत्सोदरः सद्बधुआभिधानः । लषाभिधानश्च चतुर्थनामा मुमुक्षु-सेवानिपुणः सदैव ॥ १५५ ॥ मानाङ्गजन्मसहितो लषमाभिधानः सद्वानरस्तदनुजन्मसुवीरजीकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27