Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 26
________________ अनुसंधान - १६ • 26 वक्षस्कारिकसूरजी: प्रणमति श्रीतातपादाम्बुजं लत्पुत्रा वर भाणजीर्वृषमतिः सद्भोजजी: कान्हजीः ॥ १४९ ॥ सम्यग् बुद्धिर्दानवान् राउलाह स्तस्य भ्राता वर्धमानाभिधानः । साहा वासाः सच्चतुर्थाभिधानः श्रीमत्तातान् वन्दते भूरिभक्त्या ||१५०|| लाडकासुजयमल्ल-नानजी नामकाश्च वृषकृत्यतत्पराः । ब्रह्मपालकसुधर्मदासकस्तत्सहोदरसगालनामवान् ॥१५१॥ सामायिकादिनिपुणो वरुआभिधानो देवाच्च चंद इति गलकनामधेयः । सद्देवचन्द्र-वृषकारि समर्थसंज्ञौ याभ्यां हि पत्तनपुरे प्रणताश्च ताताः ॥१५२॥ दोसी हीरा भाणिआ भोजिआहा दोसी मूलानामकः पुंजिआह्नः । अत्रागत्यैतेऽधुना धर्मकृत्यं कुर्वन्ति द्राक् सादरं धर्मदक्षाः || १५३ ॥ देवाभिधानस्तनुजस्तदीयः श्रीपालनामा नमति स्म तातान् । अर्हत्सपर्यानिपुणः सधूआ श्रीचंदनामा च तदङ्गजन्मा ||१५४|| परीक्षको वासनामधेय स्तत्सोदरः सद्बधुआभिधानः । लषाभिधानश्च चतुर्थनामा मुमुक्षु-सेवानिपुणः सदैव ॥ १५५ ॥ मानाङ्गजन्मसहितो लषमाभिधानः सद्वानरस्तदनुजन्मसुवीरजीकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27