Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 17
________________ अनुसंधान - १६ • 17 सोत्कण्ठमानसमहीनमहीनभक्तिव्यक्त्यद्भुतं सबहुमानममानमानम् ॥८५॥ आवर्त्तकै रविमितैः सहितैः प्रकामं भक्त्याऽभिवन्द्य वस्वन्दनकैस्तु तातान् । संयोज्य पाणियुगलं निजभालदेशे विज्ञप्तिकां वितनुते धनहर्षशिष्यः ॥ ८६ ॥ नभस्तः प्रणश्यन्ति यत्रातिदूरे समग्र ग्रहाणां गणा हीनभासः । प्रतापप्रकर्षस्पृशो रत्नगर्भाविभोविद्विषां पंक्तयो चाखिलानाम् ॥८७॥ ज्योतिर्नष्टं तारकाणां वरिष्टं यत्रोद्रच्छद्धर्मरश्मिप्रभावात् । अर्णोयोगाद्दर्पणानां यथा वा मन्त्रोच्चाराद् वा यथा दृश्रुतीनाम् ॥८८॥ यियासवः सन्ति सुधाशनाध्वनो यस्मिन् समागच्छति तारकोत्कराः । द्विजा यथा स्यात् कि [ल] विस्रसागमे समीरवृन्दाच्च कुशाग्रबिन्दवः ||८९ ॥ निरीक्ष्य यं सन्तमसव्रजा ययुः प्रणश्य दूरे जननीलरोचिषः । क्षणाद् यथा दृग्श्रवणं प्लवङ्गमाः पाटच्चरा वा दृढदुर्गपालकम् ॥९०॥ अनेकपौधा विषमाननं यथा कुम्भीनसा वा विनतातनूभवम् । मितम्पचा मार्गणमापतन्तं त्रिकालविद्वत्कमघप्रकर्षाः ॥ ९१ ॥ Jain Education International इति प्रातर्वर्णनम् ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27