Book Title: Dhanharshshishya krut Vignaptika lekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
- अनुसंधान-१६ . 16 अलम्बनस्थापितरश्मिगूमा मुमुक्षुधामाग्रिमसामयोनिः । शीर्षाग्रसंस्थापितकुम्भकुम्भो विभासते सारसुधातिशुभ्रः ॥७९|| अनूचानपादा नृणां पूज्यपादाः कचिद्वाचकान् पाठ्यन्त्यग्रशास्त्रम् । कचिद्वाचकाः कोविदान् पाठयन्ति कचित् कोविदाः पाठयन्ति स्वशिष्यान् ॥८०॥ कचिच्छब्दशास्त्रं कचिनामकोशः कचित्तर्कशास्त्रं कचित्तीर्थपोक्तिः । स्वयं भण्यते भाण्यते तत्त्वविद्भिः क्षमावद्भिरत्याहतस्वप्रमादैः ॥८१॥ क्वचिल्लेखयन्ति कचिद्वाचयन्ति कचिद् योजयन्ति क्वचिच्छोधयन्ति । नवीनाऽनवीनानि शास्त्राणि वाचंयमा यत्र शास्त्राब्धिमीना अमानाः ।।८२।।
इति चतुर्दशभिः काव्यरुपाश्रयवर्णनम् ॥ इत्याद्यनेकैः शुभवर्ण्यवस्तुभिः संपूरिते भूरिसुखनियां पदे । श्रीतातपादाम्बुजपूतरेणुके गुणाधिके श्रीमति तत्र पत्तने ॥८३॥
इति चतुःषष्ट्या काव्यैः पत्तनवर्णनम् ।। श्रीमत्तातक्रमकजयुगोपास्तिनिःशेषदक्षश्राद्धश्राद्धीजनसमुदयैः संभृताद्धर्मधाम्नः । सश्रीकाऽहम्मदनमणिना वासितात् स्वस्य नाम्ना सश्रीकाऽहम्मदानगरतो नामयाथार्थ्यभाजः ॥८४॥ आनन्दवृन्दसहितं विनयं प्रबहँ स्नेहेन कञ्चकितगात्रलताभिरामम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27