Book Title: Devsi Rai Pratikraman
Author(s): Sukhlal
Publisher: Atmanand Jain Pustak Pracharak Mandal

View full book text
Previous | Next

Page 268
________________ परिशिष्ट । अर्थात् खिरतरगच्छीय प्रतिक्रमण के स्तव आदि विशेष पाट तथा विधियाँ ।। स्तव आदि विशेष पाठ । [ सकल तीर्थ-नमस्कार । ] सद्भक्त्या देवलोके रविशशिभवने व्यन्तराणां निकाये, नक्षत्राणां निवासे ग्रहगणपटले तारकाणां विमाने । पाताले पन्नगेन्द्रस्फुटमणिकिरणैर्ध्वस्तसान्द्रान्धकारे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥१॥ वैतात्ये मेरुशृङ्गे रुचकगिरिवरे कुण्डले हस्तिदन्ते, वक्खारे कूटनन्दीश्वरकनकगिरौ नैषधे नीलवन्ते । चैत्रे शैले विचित्रे यमकगिरिवरे चक्रवाले हिमाद्री, श्रीमत्ती० ॥२॥ श्रीशैले विन्ध्यशृङ्गे मिलगिरिवरे ह्यर्बुदे पावके वा, ___ सम्मेते तारके वा कुलगिरिशिखरेष्टापदे स्वर्णशैले। सह्याद्री वैजयन्ते विमलगिरिवरे गुर्जरे रोहणाद्रौ, श्रीमत्ती० ॥३॥ आघाटे मेदपाटे क्षितिनटमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च घाटे विटपिधनतटे हेमकूटे विराटे । कर्णाटे हेमकूटे विकटतरकटे चक्रकूटे च भोटे, श्रीमत्ती० ॥४॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298