________________
परिशिष्ट ।
अर्थात् खिरतरगच्छीय प्रतिक्रमण के स्तव आदि विशेष पाट तथा विधियाँ ।।
स्तव आदि विशेष पाठ ।
[ सकल तीर्थ-नमस्कार । ] सद्भक्त्या देवलोके रविशशिभवने व्यन्तराणां निकाये, नक्षत्राणां निवासे ग्रहगणपटले तारकाणां विमाने ।
पाताले पन्नगेन्द्रस्फुटमणिकिरणैर्ध्वस्तसान्द्रान्धकारे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥१॥
वैतात्ये मेरुशृङ्गे रुचकगिरिवरे कुण्डले हस्तिदन्ते, वक्खारे कूटनन्दीश्वरकनकगिरौ नैषधे नीलवन्ते । चैत्रे शैले विचित्रे यमकगिरिवरे चक्रवाले हिमाद्री,
श्रीमत्ती० ॥२॥ श्रीशैले विन्ध्यशृङ्गे मिलगिरिवरे ह्यर्बुदे पावके वा, ___ सम्मेते तारके वा कुलगिरिशिखरेष्टापदे स्वर्णशैले। सह्याद्री वैजयन्ते विमलगिरिवरे गुर्जरे रोहणाद्रौ,
श्रीमत्ती० ॥३॥ आघाटे मेदपाटे क्षितिनटमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च घाटे विटपिधनतटे हेमकूटे विराटे । कर्णाटे हेमकूटे विकटतरकटे चक्रकूटे च भोटे,
श्रीमत्ती० ॥४॥