Book Title: Descriptive Catalogue Of Manuscripts Vol 14
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
3.]
Nataka
3
Ends.-- लांगूलाग्निकोण्ड लङ्कादाहंचेय्तवि भीषणनुटेअर्चनागृहद् सतिायरिक्कुन्न उद्या
नवु वे न्तिल्लाएन्नरिञ समुद्रात्तच्चाटितीक्के दुत्ति समुद्र त्तिनुटेमरुकरये प्रा. पिच्च ब्रह्मपुत्रनाकिन जांबवानप्रणमनं चेय्त वृत्तान्तनिवेदनं कोण्ड् सन्तुष्ट हृदयन्माराकिनवानन्मारो दुंकू टिम घुवनत्तेप्रापिच्च मधुपानमत्तमुदितन्माग किन अंगदादिवानर वीरन्मारो दुठि मानवेन्द्र समीपं नोक्कि ए (५) ळुन्नरुळिनान् मारुतात्मजन् श्रीहनूमान् । अंगुळीयाङ्क तिरेतमिळु (५) किशामये शाय वा......तिपतये नमः ।
अतन्द्रचन्द्रिक
Atandracandrika
No. 3
71
A 1883-84
Size.- 14.1 in. by s} in. Extent. - 36 leaves ; 12 lines to a page; 48 letters to a line. Description.-Country paper; Devanagari characters%3; hand-writ
ing, clear and uniform but incorrect; complete. Age.- Samvat 1941. Author.-Jagannatha. Aufrecht makes the following remarks about
the author. He observes "जगन्नाथ son of Pitambara, a Maithila Brahman, grand-son of Rāmabhadra, wrote by order of Phatesah: Atandracandrika nātaka". Cat. Cat.
i. 1964. Begins.-- fol. I.
श्रीगणेशाय नमः श्रीसीतापतये नमः श्रीगुरुपरमात्मने नमः श्रीसरस्वतीये नमः श्री हरि या विद्या कपिलाक्षपादभरतद्वैपायनादीन् पुरा संश्रित्य न्यबसन् जहुन्न विरहप्रारब्ध द्रुषं व ( दुःखं? ) मिथः । ता निर्दूतवियोगदुःखमवसन(योस्मिन्सुभद्रोदये
तं विद्यानिधिमादरेण कलये भद्राय पिताबरं अपि च क्षीराम्भोमनिधि मध्यसुप्तमधुजिद्विंबच्छटाबंधुर
स्सम्र्पूणमलशीतरश्मिविलसल्लक्ष्मप्रभासोदरः