Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 6
________________ दानप्रदीपे ॥ ३ ॥ विषयः दानप्रदीपग्रन्थवर्त्तिनां स्थूलविषयाणां संक्षेपतोऽनुक्रमणिका । विषयः ३४ विनयाचारस्वरूपनिरूपणपूर्वकं श्रेणिकज्ञातम् बहुमानाचारस्वरूपोद्घटनपूर्वकं द्विजपुलिन्दयोर्वृत्तम् ३६ उपधानाचारस्वरूपप्रकटनपूर्व भ्रातृद्वयोर्वृत्तम्... ३६ अनिह्नवाचारस्वरूपोद्घटनपूर्वकं त्रिदण्डिज्ञातम् अधिकहीन व्यञ्जनविषये कुणालविद्याधरयोरुदाह ३८ ... रणद्वयम् अर्थाचारस्वरूपनिरूपणपूर्वकं पर्वताख्यानम् व्यञ्जनार्थोभयाचारस्वरूपनिदर्शनपूर्वकं रोहगुप्त प्रथमप्रकाशः .... भावमङ्गलाद्याविष्करणम् ... ज्ञानदानादिपीठिका पूर्व साधारणदानस्वरूपम् | साधारणदाने मेघनादनृपचरित्रम् तद्गतगुरूपदेशे देहस्त्री स्वजन स्वरूपोद्भावनम् अर्थस्वरूपनिरूपणपूर्वकं मित्रचतुष्कज्ञातम् द्वितीयप्रकाशः ज्ञानदानस्वरूपनिरूपणम् ... ... *** ... versees पत्राहुः १ १ २ ११ ११ १९ २० २६ | ज्ञानाराधनविराधनयोर्विजयकुमार कथानकम् तद्गतगुरूपदेशे व्रतपालन शिक्षायां रोहिणीज्ञातम् ज्ञानाराधनविराधनयो: सुबुद्धिकुबुद्धिज्ञातम् ... २८ अष्टविधज्ञानाचारे दृष्टान्तपूर्वकं कालाचारस्वरूपम् ३४ ... मुनिनिदर्शनम् अभयदानस्वरूपवर्णनम् ... तृतीयप्रकाशः ... ** ... ... पत्राहः ३८ ४० ४३ ४६ अनुक्रमणिका । ॥३॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 408