Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
--
-
-
मातनोत् ॥ ५६ ॥ न्यक्षेण लक्षणज्योतिःशिल्पभाषाधनुर्मुखाः । यः कलाः सकला वेत्ति तं वरं वरयाम्यहम् ॥ ५७॥81 प्रथम ततस्तस्या वरं भूपस्तादृशं क्वाप्यनाप्नुवन् । प्रचक्रमे महामात्यविचारेण स्वयंवरम् ॥ ५८ ॥ स्वर्विमानमिवोत्तीर्ण स स्वयं- प्रकाशः। वरमण्डपम् । कारयामास केल्यर्थमिव कन्यागुणश्रियाम् ॥ ५९॥ दिनादद्यतनान्मासे मुहूर्तोपरि भूपतिः । नृपाणां हूतये दूतान् स्थाने स्थाने न्ययुत सः॥ ६०॥ जन्यावासानिवावासांस्तद्वासाय नृवासवः । शतशः कारयामास विशालान्निज| चित्तवत् ॥ ६१ ॥ तदर्थ कल्पिता हृद्यखाद्यघासादिराशयः । कन्याकीर्तिश्रियः क्रीडाचला इव चकासति ॥ ६२॥ इत्याकोदितं तस्य राजसूनुर्विसिष्मिये । तस्यामरक्त स्वकलानुरूपेण पणेन च ॥ ६३ ॥ सम्मान्याथ तमध्वन्यं राजसूः सौधमासदत् । नाप निद्रां च तद्रात्री तां विलोकितुमुत्कधीः ॥ ६४ ॥ अहो ! प्रवीणता तस्याः कस्याश्चर्यकरी नहि । वरं परीक्षितुं चक्रे दुष्पूरोऽयं पणो यया ॥ ६५ ।। कूपमण्डूककल्पस्य तस्याऽजननिरङ्गिनः । यः सान्वर्थाभिधां रत्नगर्भी विष्वग् न वीक्षते ॥ ६६ ॥ दक्षाणामपि दुर्लक्षा परीक्षा खलु वास्तवी । भाग्यहेम्नो विना नानाविदेशकषघर्षणम् ॥ ६७ ॥ न गेहे नर्दिनः क्वापि कीर्तिः स्फूर्तिमियर्ति च । स्थानस्थस्य प्रभा भानोः प्रभासयति किं भुवम् ? ॥ ६८ ॥ इत्यामृश्य स एकाकी निशि साहसिकारणी । पित्रादीनामविज्ञातं निर्जगाम स्वधामतः ॥६९॥ देशयामपुरादीनि स्थानान्युलधलयुः। क्रीडावेश्म यमस्येव स प्रापारण्यमन्यदा ॥ ७० ॥ दीर्घदंष्ट्राकरालास्यः कपिलोद्धतकुन्तलः । अखर्वपर्वतप्रायःकायस्ता- य ॥३ ॥ घायतेक्षणः ॥ ७१ ॥ कश्चिन्निशाचरस्तत्र समवर्तीव मूर्तिमान् । पुरः प्रादुरभूत्तस्य शयानस्य निशाभरे ॥ ७२ ॥ युग्मम् ॥ धृष्टमाचष्ट चाभीष्टं देवं रे ! स्मर सत्वरम् । एप त्वां भक्षयिष्यामि क्षामकुक्षिर्बुभुक्षया ।। ७३ ॥ कुमारस्तमथाभीरः माव
--
-

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 408