Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपें
॥ २ ॥
दानसंभवः । नयन्ति दानेन ततः कृतार्थतां धन्या निजं मानुषजन्म जन्मिनः ॥ २४ ॥ सौभाग्यमारोग्यमखण्डिताज्ञता सुदीर्घजीवित्वमभङ्गभोगता । ऐश्वर्यलीलाः सुरलोकसंपदः फलानि दानस्य परत्र जन्मिनाम् || २५ || कीर्तिः प्रतिष्ठा जगतोऽप्यभीष्टता कलङ्कलुप्तिद्विंपतोऽपि मित्रता । नृपादिमान्यत्व मलङ्घयता गिरामिहापि दानस्य फलानि देहिनाम् ॥ २६ ॥ दानं पुनग्रहकदातृदेयशुद्धं भवेत्सर्वशुभार्थसिद्ध्यै । उपायपाहुण्यमपेक्षते हि सर्वत्र नूनं सदुपेयसिद्धिः ॥ २७ ॥ सप्तप्रकारे समयप्रतीते पात्रे पवित्रे जिनमन्दिरादौ । दत्तं यथाविध्युपयुज्यते यद्दानं विदुग्रहकशुद्धमेतत् ॥ २८ ॥ स्पर्द्धानुतापादिविमुक्तचेताः प्रमोदरोमाञ्चविरोचिदेहः । दत्ते निराशंसतया कृती यत्तद्दानमाहुः किल दातृशुद्धम् ॥ २९ ॥ यश्यायसंपन्नमथैषणीयं यथाविधि प्रागुपदिष्टपात्रे । वितीर्यते सारतरं स्वगेहात्तदेयशुद्धं सुधियो वदन्ति ॥ ३० ॥ यो वर्धमानाध्यवसायशुद्धिः शुद्धं त्रिधाऽऽराध्यति दानमेवम् । सर्वाः समृद्धीर्लभते शिवं च क्रमात्स भूमानिव मेघनादः ॥ ३१ ॥ तथाहि
1
अस्ति जम्बूरिति द्वीपः सर्वद्वीपान्निजश्रिया । जित्वा यो मेरुदम्भेन जयस्तम्भमुदस्तभत् ॥ ३२ ॥ तत्रास्ति भरतक्षेत्रं यत्र संसूत्र्यते जनैः । स्वर्गापवर्गशस्यश्रीजिनोक्तिजलसेकतः ॥ ३३ ॥ तत्र चैत्यैः सतां दत्तरङ्गा रङ्गावती पुरी । यदग्रे श्रीमदं त्वती सती ॥ ३४ ॥ पतिरिति ख्यात क्ष्मापतिस्तत्र सम्मतिः । पुरुषोत्तमता यस्य नामान्वर्ध* मपप्रथत् ॥ ३५ ॥ कान्ताऽस्य कमला शीकला शशिकलोज्वला । उपास्कुरुत यद्रूपं मणीव स्वर्णभूषणम् ॥ ३६ ॥ अभूतदङ्गभूर्मेघनादः सादरधीर्नये । विधिः सर्वगुणद्धीनां निधानमिव यं व्यधात् ॥ ३७ ॥ परस्परमिवात्रद्धस्पर्द्धास्तं सकलाः कलाः । समकालं श्रयन्ति स्म सदाचारमिव श्रियः ॥ ३८ ॥ तथाहि -लक्षणाद्या महाविद्या निरवद्याश्चतुर्दश । अध्यगीष्ट
ছ
प्रथमः प्रकाशः ।
।। २ ।।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 408