Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 10
________________ दानप्रदीपे ॥१॥ विजित्य मोहं दृढधर्मविद्यया परामुपायंसत ये जयश्रियम् । तपागणस्य प्रभवो जयन्ति ते गुरूत्तमाः श्रीवरसोमसुन्दराः ॥ ६ ॥ व्यधायि यैः शास्त्रसुधार्द्रताऽश्मनामस्मादृशां सौवगवीप्रयोगतः । शक्ता भवाधःकरणे कलाभृतः शुभाय ते श्रीजिनसुन्दराः सताम् ॥ ६ ॥ आरुह्य यन्नामरथे यथेप्सितं स्वर्भूर्भुवो मण्डलकेलिगोचरे । सुखेन खेलन्त्यखिलार्थसिद्धयः सर्वेऽप्यमी नः परमेष्ठिनः श्रिये ॥ ७ ॥ इत्यर्हणीयस्तवभावमङ्गलं विधाय जैनागमजातवेदसः । नानार्थतेजः परिगृह्य दीपये दानप्रदीपं जिनशासनालये ॥ ८ ॥ धर्मः समग्रामरमानवश्रियां परं निदानं शिवसंपदामपि । तदर्थिभिस्तेन स एव सेव्यतां न यद्विनोपायमुपेयसंभवः ॥ ९ ॥ अभिदधे बुधेश्वरैर्दानं च शीलं च तपोऽथ भावना । तत्रापि दानं खलु मुख्यमिष्यते शेषत्रयस्यापि हि तत्कृता स्थितिः ॥ १० ॥ तथाहि ज्ञानाभयोपग्रह दानभेदतस्त्रिधा हि दानं जगदुर्जिनेश्वराः । न ज्ञानदानं च विनाऽत्र कस्यचित्स्वल्पोऽपि धर्मः प्रथमः प्रकाशः । ॥ १॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 408