________________
दानप्रदीपे
--
-
-
मातनोत् ॥ ५६ ॥ न्यक्षेण लक्षणज्योतिःशिल्पभाषाधनुर्मुखाः । यः कलाः सकला वेत्ति तं वरं वरयाम्यहम् ॥ ५७॥81 प्रथम ततस्तस्या वरं भूपस्तादृशं क्वाप्यनाप्नुवन् । प्रचक्रमे महामात्यविचारेण स्वयंवरम् ॥ ५८ ॥ स्वर्विमानमिवोत्तीर्ण स स्वयं- प्रकाशः। वरमण्डपम् । कारयामास केल्यर्थमिव कन्यागुणश्रियाम् ॥ ५९॥ दिनादद्यतनान्मासे मुहूर्तोपरि भूपतिः । नृपाणां हूतये दूतान् स्थाने स्थाने न्ययुत सः॥ ६०॥ जन्यावासानिवावासांस्तद्वासाय नृवासवः । शतशः कारयामास विशालान्निज| चित्तवत् ॥ ६१ ॥ तदर्थ कल्पिता हृद्यखाद्यघासादिराशयः । कन्याकीर्तिश्रियः क्रीडाचला इव चकासति ॥ ६२॥ इत्याकोदितं तस्य राजसूनुर्विसिष्मिये । तस्यामरक्त स्वकलानुरूपेण पणेन च ॥ ६३ ॥ सम्मान्याथ तमध्वन्यं राजसूः सौधमासदत् । नाप निद्रां च तद्रात्री तां विलोकितुमुत्कधीः ॥ ६४ ॥ अहो ! प्रवीणता तस्याः कस्याश्चर्यकरी नहि । वरं परीक्षितुं चक्रे दुष्पूरोऽयं पणो यया ॥ ६५ ।। कूपमण्डूककल्पस्य तस्याऽजननिरङ्गिनः । यः सान्वर्थाभिधां रत्नगर्भी विष्वग् न वीक्षते ॥ ६६ ॥ दक्षाणामपि दुर्लक्षा परीक्षा खलु वास्तवी । भाग्यहेम्नो विना नानाविदेशकषघर्षणम् ॥ ६७ ॥ न गेहे नर्दिनः क्वापि कीर्तिः स्फूर्तिमियर्ति च । स्थानस्थस्य प्रभा भानोः प्रभासयति किं भुवम् ? ॥ ६८ ॥ इत्यामृश्य स एकाकी निशि साहसिकारणी । पित्रादीनामविज्ञातं निर्जगाम स्वधामतः ॥६९॥ देशयामपुरादीनि स्थानान्युलधलयुः। क्रीडावेश्म यमस्येव स प्रापारण्यमन्यदा ॥ ७० ॥ दीर्घदंष्ट्राकरालास्यः कपिलोद्धतकुन्तलः । अखर्वपर्वतप्रायःकायस्ता- य ॥३ ॥ घायतेक्षणः ॥ ७१ ॥ कश्चिन्निशाचरस्तत्र समवर्तीव मूर्तिमान् । पुरः प्रादुरभूत्तस्य शयानस्य निशाभरे ॥ ७२ ॥ युग्मम् ॥ धृष्टमाचष्ट चाभीष्टं देवं रे ! स्मर सत्वरम् । एप त्वां भक्षयिष्यामि क्षामकुक्षिर्बुभुक्षया ।। ७३ ॥ कुमारस्तमथाभीरः माव
--
-