________________
ACANCLOCACAAAACAMAC
| एम्भमभापत । निशाचरपते : साधु कुलोचितमवोचथाः ॥ ७४ । अनेन च शरीरेण नश्वरेणाचिरात् स्वयम् । जायते तव चेत्तृप्तिः प्राप्तं किं न तदा मया ।। ७५ ।। परं संप्रति सौत्सुक्यं गच्छाम्युपयमेच्छया । चम्पायां नृपकन्यायाः पणपूरणपूर्वकम् ।। ७६ ॥ कृतार्थोऽयकृतार्थो वा बलमानस्लवान्तिकम् । एष्यामि पूरयिष्यामि सर्व चैनं मनोरथम् ॥ ७७ ॥ प्राणालेऽपि प्रविज्ञान पपीति तिथि इदि तपोनिभिर्दन नरोजोनचाकृतः !! १८ ॥ नर्दि गादि शिवम्ने प्रस्तु! | पन्थाः साध्यं च साधय । तोऽपरेण में वेश्म तत्रागच्छेरतुच्छधीः ॥ ७९ ॥ इति तेनाभ्यनुज्ञातः कुमारः प्रस्थितस्ततः । प्रयाणैस्त्वरितैश्चम्पापुरी प्रापदभीप्सिताम् ॥ ८ ॥ कांश्चिदावासितांस्तत्राऽऽवास्यमानांश्च काश्चन । नव्यावासेषु भूमीशान | स ददर्श सहस्रशः ॥ ८१॥ ददर्श दिग्वधूरत्नभूषणायिततोरणम् । अयं मण्डपमुद्दण्डं स्वःखण्ड मिव भूमिगम् ॥ ८२ ॥ अश्रीपीत्पटहं राजपुरुषैः पुरमन्तरा । वाद्यमानमयं कन्यापणज्ञापनपूर्वकम् ॥ ८३ ।। पदे पदे मुदारब्धमहोत्सवपरंपरम् ।। स पुरं द्युपुरस्पर्द्धि दर्श दर्श विमिष्मिये ॥ ८४ ॥ अत्र चावसरे सौधगवाक्षस्थामलक्षितम् । इयेनप्रपातमापत्य कोऽपि कन्यामपाहरत् ॥ ८५॥ भुजिप्यास्तामवीक्ष्याथ वीक्षापन्नाः सुदुःखिताः । शिरोघातं महीकान्तपुरः पूच्चक्रुरुच्चकैः ॥८६॥ कोऽप्यलक्ष्यवपुः संप्रत्यपाहात्तिवाङ्गजाम् । तस्या गवेषणोपायः क्रियतां देव ! सत्वरम् ।। ८७ ॥ तदाकर्णनतो राजा वज्राहत इवाजनि । न्यक्षदिक्षु च तां मन स्वप्रेष्यैरगवेषयत् ॥ ८८ ॥ परं दूरेऽस्तु तत्प्राप्तिस्तच्छुद्धिरपि नाप्यत । विज्ञा अपि च दैवज्ञा न ता किश्चिदवादिषुः ॥ ८९ ॥ ततस्तद्विरहोत्थेन कीलिताः शोकाङ्कना । तारस्वरं जनन्याद्याः स्वजनाः प्रारुदन्निति ॥ ९० ॥ हा वत्से ! सहजस्वच्छे ! हा बुद्धिजितभारति !। हा मर्वगुणसंपूर्णे! हृता केनामि पापिना ॥९१॥