SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ दानप्रदीप वरीतुमुत्सुका वत्से ! त्वामागच्छन्नमी नृपाः । इमानस्मांश्च सस्नेहान् मुक्त्वा कुत्र गताऽसि हा ॥ ९२॥ निराशास्त्वां प्रथमः |विना चामी निन्दन्तो नः स्वयंवरात् । यास्यन्ति कुपिताः क्षुद्रमन्दिरादिव मार्गणाः ॥ १३ ॥ इदं पुरमिदं सौधं मण्ड-18| प्रकाशः। ॥४॥ |पोऽयमयं महः । सर्वं त्वया विना शून्यमरण्यमिव हाऽजनि ॥ १४ ॥ रे दुष्ट ! धृष्ट ! पापिष्ठ ! किं त्वया विदधे विधे!। यदस्मिन् समये वत्सा कापि दूरमनीयत ॥ ९५ ॥ किमस्माभिरपाराधि दुर्धियस्तव देव : रे। निर्मूलमुदमूल्यन्त यत्त्वयाऽस्मन्मनोरथाः ॥ ९६ ॥ कस्याप्युत्सवमच्छेत्स्म मात्सर्येण ध्रुवं पुरा । अकस्मादयमस्माकं छिद्यते कथमन्यथा ॥९७॥। इत्याक्रन्दत्युदस्राक्षे ज्ञातौ रोदितरोदसि । नृपोऽप्यस्तोकशोकेन शल्यितो हृद्यखिद्यत ।। ९८ ॥ कीदृशी मयि निःसीमा हा हा धातुः प्रतीपता । मनोरथद्रुमो यन्मे मूलादुन्मूल्यतेऽमुना ॥ ९९॥ नृपाणामेयुपामेषां किं मुखं दर्शयिष्यते । किमु हैवा कथयित्वाऽमी प्रहेष्यन्ते गृहे मया ॥ १०० ॥ इति दुःखातुरं मापमाचख्यौ मुख्यधीसखः । न ते पृथग्जनस्येव शोकविक्लवतोचिता ॥ १०१॥ पालोचय तात्पर्य कार्ये राजन् ! यथोचितम् । विधुरे हि धियं धीरा धीरयन्ति निजो|द्भुती ॥ १०२ ।। नृपोऽप्याख्यदमुदृक्षां विषमामापदापगाम् । तरीतुं त्वादृशामेव शेमुपी खलु नाव्यते ॥ १०३ ॥ अतस्त्व-| मेव संचिन्त्य कृत्योपायं प्ररूपया प्रत्ययोपरातोमात्यः प्रत्युत्पन्नमतिर्नुपम् ।। १७ कोममि देवादिको दिगानि कन्यामपाहत ! दिवा तदपहारे हि तस्यैव प्रभविष्णुता ॥ १०५ ॥ क्षमः पुमान्न सामान्यः प्रत्यानेतुमिमां ततः। नीता| तुरङ्गमैः शक्या न हि मोचयितुं खरैः ।। १०६ ॥ परं यः कोऽपि कन्यायाः प्रवीणः पणपूरणे । प्रत्याहतुमिमां जातु स प्रभूष्णुर्भवेद्यदि ॥ १०७ ॥ अतः सर्वेऽपि पच्छयन्ते नृपास्तपणपूरणे । प्रपद्यते पणं यश्च तामानीय वृणोतु सः ॥ १०८ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy