________________
दानप्रदीपे
॥ ३ ॥
विषयः
दानप्रदीपग्रन्थवर्त्तिनां स्थूलविषयाणां संक्षेपतोऽनुक्रमणिका ।
विषयः
३४
विनयाचारस्वरूपनिरूपणपूर्वकं श्रेणिकज्ञातम् बहुमानाचारस्वरूपोद्घटनपूर्वकं द्विजपुलिन्दयोर्वृत्तम् ३६ उपधानाचारस्वरूपप्रकटनपूर्व भ्रातृद्वयोर्वृत्तम्... ३६ अनिह्नवाचारस्वरूपोद्घटनपूर्वकं त्रिदण्डिज्ञातम् अधिकहीन व्यञ्जनविषये कुणालविद्याधरयोरुदाह
३८
...
रणद्वयम् अर्थाचारस्वरूपनिरूपणपूर्वकं पर्वताख्यानम् व्यञ्जनार्थोभयाचारस्वरूपनिदर्शनपूर्वकं रोहगुप्त
प्रथमप्रकाशः
....
भावमङ्गलाद्याविष्करणम् ... ज्ञानदानादिपीठिका पूर्व साधारणदानस्वरूपम् | साधारणदाने मेघनादनृपचरित्रम् तद्गतगुरूपदेशे देहस्त्री स्वजन स्वरूपोद्भावनम् अर्थस्वरूपनिरूपणपूर्वकं मित्रचतुष्कज्ञातम् द्वितीयप्रकाशः
ज्ञानदानस्वरूपनिरूपणम् ...
...
***
...
versees
पत्राहुः
१
१
२
११
११
१९
२०
२६
| ज्ञानाराधनविराधनयोर्विजयकुमार कथानकम् तद्गतगुरूपदेशे व्रतपालन शिक्षायां रोहिणीज्ञातम् ज्ञानाराधनविराधनयो: सुबुद्धिकुबुद्धिज्ञातम् ... २८ अष्टविधज्ञानाचारे दृष्टान्तपूर्वकं कालाचारस्वरूपम् ३४
...
मुनिनिदर्शनम्
अभयदानस्वरूपवर्णनम्
...
तृतीयप्रकाशः
...
**
...
...
पत्राहः
३८
४०
४३
४६
अनुक्रमणिका ।
॥३॥