SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ३ ॥ विषयः दानप्रदीपग्रन्थवर्त्तिनां स्थूलविषयाणां संक्षेपतोऽनुक्रमणिका । विषयः ३४ विनयाचारस्वरूपनिरूपणपूर्वकं श्रेणिकज्ञातम् बहुमानाचारस्वरूपोद्घटनपूर्वकं द्विजपुलिन्दयोर्वृत्तम् ३६ उपधानाचारस्वरूपप्रकटनपूर्व भ्रातृद्वयोर्वृत्तम्... ३६ अनिह्नवाचारस्वरूपोद्घटनपूर्वकं त्रिदण्डिज्ञातम् अधिकहीन व्यञ्जनविषये कुणालविद्याधरयोरुदाह ३८ ... रणद्वयम् अर्थाचारस्वरूपनिरूपणपूर्वकं पर्वताख्यानम् व्यञ्जनार्थोभयाचारस्वरूपनिदर्शनपूर्वकं रोहगुप्त प्रथमप्रकाशः .... भावमङ्गलाद्याविष्करणम् ... ज्ञानदानादिपीठिका पूर्व साधारणदानस्वरूपम् | साधारणदाने मेघनादनृपचरित्रम् तद्गतगुरूपदेशे देहस्त्री स्वजन स्वरूपोद्भावनम् अर्थस्वरूपनिरूपणपूर्वकं मित्रचतुष्कज्ञातम् द्वितीयप्रकाशः ज्ञानदानस्वरूपनिरूपणम् ... ... *** ... versees पत्राहुः १ १ २ ११ ११ १९ २० २६ | ज्ञानाराधनविराधनयोर्विजयकुमार कथानकम् तद्गतगुरूपदेशे व्रतपालन शिक्षायां रोहिणीज्ञातम् ज्ञानाराधनविराधनयो: सुबुद्धिकुबुद्धिज्ञातम् ... २८ अष्टविधज्ञानाचारे दृष्टान्तपूर्वकं कालाचारस्वरूपम् ३४ ... मुनिनिदर्शनम् अभयदानस्वरूपवर्णनम् ... तृतीयप्रकाशः ... ** ... ... पत्राहः ३८ ४० ४३ ४६ अनुक्रमणिका । ॥३॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy