Book Title: Danpradip Author(s): Charitraratna Gani, Chaturvijay Publisher: Jain Atmanand Sabha View full book textPage 7
________________ : तद्दानादानयोः शङ्खस्य तन्मित्राणां च निदर्शनम् ४६ । एतद्विषये पद्माकरोदाहरणम् तदन्तर्गताभयदाने चौरदृष्टान्तम् ... ... ४९ तद्गतगुरूपदेशे रत्नसारकथानकम् जीवदयापालनेऽभयसिंहोदाहरणम् ... ... ५२ षष्ठप्रकाशः चतुर्थप्रकाशः धर्मोपग्रहदाने तृतीयासनदानस्वरूपोपदर्शनम् ... धर्मोपष्टम्भदाने जघन्यमध्यमोत्कृष्टपात्रस्वरूपादि- तदुपरि करिराजनिदर्शनम् निरूपणम् ... . ... ... ... ५ करिराजपल्यङ्कपादानां संवादे प्रथमपादसंस्थापियतेरशुद्धाहारपरिष्ठापनेऽप्याराधना तद्विषये तकामाङ्गे वानरकथानकम् ... ... | मुनिज्ञातम् ... ... ... ... ... ६२ द्वितीयपादव्यवस्थापितार्थाङ्गे दण्डवीर्यज्ञातम् ... मुधादातृस्वरूपोपदर्शनं तद्विषये भागवतज्ञातम् तृतीयपादनिर्णीतधर्माङ्गे धर्मबुद्धिनिदर्शनम् ... मुधाजीवित्वे क्षुल्लकाख्यानकम् ... तुरीयपादस्थापितमोक्षाङ्गप्रधानत्ववर्णनम् ... अष्टविधपात्रदानेष्वाद्यशय्यादानस्वरूपोपदर्शनम् सप्तमप्रकाशः तद्विषये तारचन्द्रकुरुचन्द्रयोराख्यानम् ... धर्मोपष्टम्भदाने तुरीयाहारदानस्वरूपनिरूपणम् पश्चमप्रकाशः अन्नदानप्राधान्ये रामचन्द्रोक्तिः ... ... धर्मोपष्टम्भदाने द्वितीयशयनीयदानस्वरूपोद्भावनम् ७४ । विधिपूर्वकपात्राशनदाने कनकरथाख्यानम् ...Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 408