Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 13
________________ एनं छन्दांसि पापात्कर्मणः' इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छावस्यान्तर्धानमेव दृष्टमयाप्यनुवर्तते स आच्छादनशब्दः । तदित्यं सिद्धेऽनकायें यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकानुगतं द्रष्टव्यम् ॥ अवच्छेदावच्छिनस्य खरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥ अथान्यः प्रत्यवतिष्ठते-नेदमनैकार्थ्य युक्तम् ; प्रकरणोपलभ्यार्थे शक्तिस्वीकारानगवश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपनः । तच्च द्विविधम्-एकदिग्वतित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः खरूपाननुगतमपि द्वेधा-पृथरदृष्टमपृथग्दृष्टं च । तथा हि-मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसंवीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवरकत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरणशब्दो लब्धावसर इत्यन्यदेतत् । उभयोरेवानयोदृष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादनशब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकतावच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरपयोयम् । मेघच्छन्नेऽहीत्यत्राहःशब्दस्याहःप्रवर्तकसूर्यपरतया सूर्याशुपरतया वा विव. क्षणात्तददर्शन मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र तु नागमाच्छादनकर्मा बसिधातुः, किंतु निवासार्थः; 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'नेन्द्राहते पवते धाम किंचन' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवाअस्त्वेवाच्छादनार्थः । तात्त्विकदृष्टेमहर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमेवरादन्यन दृश्यते-इत्येकस्य तस्य । द्वैतदृष्ट्यपवारकत्वेन विवक्षणादाच्छादकत्वोपपत्तेः । एतेन 'आच्छाद्यते त्वद्यशसा समस्तम्' इत्यादयो व्याख्याताः । 'गूढालंकारवाक्येऽर्थः प्रच्छन्नः' इत्यादावप्यनुभवात्मकदृष्ट्यपवारणादेवार्थस्य तत्त्वमुपपद्यते-इति.विवेक्तव्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरुद्वदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम् , अनाच्छादकत्वाच्च नावच्छेदश्छन्द इति चेत् ; अत्रोच्यते-नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वक्तुं शक , एकान्ते स्थितवता पुंसां छने स्थाने तिष्ठाम इति प्रतिपत्तिदर्शनात । 'न च वर्षातपात् कृच्छं छत्राच्छादितवम॑णः', इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचारात् । एवं दृष्टिप्रतिवन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाधवरोधकानां गृहच्छदीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव च 'काचेनाच्छादिते दीपे न लब्धावसरोऽनिलः' इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवा- रकत्वमेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वखीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिखीकारस्य न्याय्यत्वात् । इतरलं च कचिद् दृष्टेः, कचित्त नाष्ट्राख्यानां प्रतिविघातकानामनाम् । तत्र रष्टिसंपन्यापधारणे छलस्य गुप्तत्वमप्रकाशात्मकं गूढस्वापरायम् । दोषसंबन्धापवा (1) माr-ति वमन्त्री पहुधा प्रयुक्तो विकरायः कार्यनायक विमे सस..

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 322