Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 16
________________ माद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवधाभ्या तत्त्वज्ञानान्निःश्रेयसम् ।" इत्योलक्यसूत्रप्रामाण्याइव्ादीनां षण्णां पदार्थत्वमीक्षमाणा नव्य. नैयायिका गुणादावाकृत्याद्यसमन्वयाद व्यक्त्याकृतिजातिसमवायस्य पदार्थत्वे विप्रतिपद्यन्ते तदेतत्सूत्रार्थानभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव सामान्यविशेषाभ्यां ये ममत्रायास्तेषामेव पदार्थतायास्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते खेतस्मिमेनार्थं तदुत्तरयावदन्थम्वारम्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंतु द्रव्ये गुणकर्माणि द्रव्यगुणकर्माणि वैकत्र समवयन्ति तस्य सत्तासत्त्वभावादिपदप्रतीनम्यार्थभ्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो. यद्यप्येक एव तथापि कर्मगुणादीनां सामान्यविशेषाभ्यां तारतम्यात् तदुपलक्षिताः समवाया भिद्यन्ते । तस्माद्बहवः पदाथा घ.पटादयः सिद्धाः । अस्ति हि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स समवायः । तथापि केचिद्गुणा जात्याकृतिरूपाः समाना भवन्ति केचित्पुनव्यक्तिधमा विशिष्यन्ते । अत एवेकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्रव्यगुणक मंणां समवाय एव प्रकारान्तरविवक्षायां व्यक्तयाकृतिजातीनां समवाय आल्यायते । अत एव “जात्याकृतिव्यक्तयः पदार्थः” इत्युत्तरेणौलूक्यसूत्रेणैकवाक्यता संपद्यर समवायस्तु भिनानामकात्म्येनावस्थानमित्युक्तम् । तन्निरूपितैव च पदे शक्तिरभ्यु यते-इत्यतस्तत्र पदार्थशब्दः । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात्। अथवोपयाच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थ पदप्रयोगः स पदार्थः । व्यक्त्याकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इति स पदार्थः । तासां च व्यक्तयाकृतिजातीनामुद्देशलक्षणपरीक्षाभिः वरूपं निरूपयितुं पवर्तन्तं पारमर्षसूत्राणि 'व्यक्तयाकृति जातयस्तु पदार्थः । व्यक्तिर्गुणविशेषाश्रयो मूर्तिः । आकृतिर्जातिलिझारख्या । समानप्रसवात्मिका जातिः । शब्दसमूहत्यागपरिग्रहसंख्यावृदयुपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः । आकृतिस्तदपेक्षवान सत्वव्यवग्थान सिद्धेः । व्यत्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृगवके जानिः । इति । नदिन्थं व्यक्त्याकृतिजालाश्रये पदार्थे बहूनां धर्माणां सद्भावेऽपि चं कंचिंदकमेवार्थ मुपादाय न-संवन्धानुवन्धेन गुणिनमर्थ ग्राहयितुं पदानि संकेलान्त । यथा-'मदीयः श्रेतः कृष्णकणों महावस्तुरगः सुलक्षाः । इलात्र मत्संबन्धं श्वेखरूपं कृष्णकर्णवं शब्दमहत्त्वं त्वरागतिं शुभलक्षणसंबन्धं च विप्रकीर्ण तं तमर्थ निमितीकृत्य प्रवृत्तानां । तेषां शब्दानामाकासावशात् सामानाधिकरण्यं भासते । एवमेमवार्थमुपादय • तयोरपि छन्दइछादकशब्दयोराकासाविशेषात् स्वरूपसंरक्षकत्वस्य स्वरूपतिरोभाद. कवस्य चान्यत्रान्यत्र विषयीकरणात् वैयधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमाद भवतोत्यप्यनुसंधेयम् ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 322