Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामी
प्रथमः | परिच्छेदः
चरित्रम्
विश्वव्याधिवितानतानव' पटविनौषमेघानिलः. श्रीमोक्षाम्बुजमङपनवगतिः पायात्स पार्श्वभः॥॥ जेतव्यं पवनं स कौशिकफणी दंशच्छलेनाऽपिबत् , तद्दुःखेन किल व्यलीयत मनो नाभून्मनोभूस्ततः । छामस्थ्येऽप्यमनस्कता सुरवधूसन्धानुबन्धोऽथ सः, व्यर्थोऽभूत् सुखमेव यस्य स महावीरोऽस्तु नः श्रेयसे ॥४
अन्ये दिशन्तु सुदशां द्विदशा जिनेन्द्राः, तन्द्रामपास्यतु मम श्रुतदेवता च। दृष्टोऽस्मि यैधवलया स्वदृशा गुरूस्तान , वन्देऽथ गौतममुखान् गणधारिणश्च ॥ ५ ॥ इत्थं विधा प्रणतवानिह विघ्नघात-"निघ्नानमूनथ निजाभिमते यतिष्ये । तच्चाहतश्चरितकीर्तनमष्टमस्य, तच्छ यतां स्थिरसुखाय शिवाय भव्याः ! ॥६॥ धर्म चतूरूपमुपैति यस्तं, त्यजन्त्यपास्या गतयश्चतस्रः।
तत्पारिशेष्याद्गतिरस्य शस्या, स्यात्पश्चमी हन्त ! यतध्वमत्र ॥ ७ ॥ इह तावकिलाऽऽत्मानः, कम मिर्जातिवैरिभिः । अनन्तकायकारायां, बद्ध्वा क्षिप्ता वसन्ति भोः१॥८॥ सम्मादिव चान्योन्यं, तदन्तःस्थातुमक्षमाः । काथश्चिद् यान्ति प्रत्येक-वनस्पत्यङ्गणेऽथ ते ॥६॥ कुर्वन्तोऽपि ततो नंष्टु, कर्मभ्यो विभ्यतः किल । मेध्या गाव इवात्रैव, भ्राम्यन्तः सन्ति ते चिरम् ॥१०॥
॥२॥
१. तनोः-सूक्ष्मस्य भावस्तानवम् । २. अनुबन्ध: मेलापकः। ३. विंशतिः। ४. शत्रून् ।
॥२॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 404