Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
सत्त्वेऽजापुत्रकथा
चन्द्रापीड ! महीश ! त्वामेषोऽजापालवालकः । अन्ते द्वादशवर्षाणां, लक्षसैन्यो हनिष्यति ॥८॥ उक्त्वैवं सा तिरोभूता, यावत्तावन्महीपतिः । भयविस्मयव्यात्तास्यः, किमेतदित्यचिन्तयत् ॥८॥ निश्चितं काचिदप्येषा, पुराधिष्ठातृदेवता । ततो मयि कृतप्रीतिर्भाव्यमर्थमचीकथत् ॥८॥ अथासौ वीक्ष्य तं बालं, रक्षन्तं चरतः पशून् । निश्चिकायेति दृप्तात्मा, न किश्चिद्देवतावचः ॥१०॥ अथाऽऽह सुमतिर्मन्त्री, राजानं प्रति वन्सलः । नाथ ! दैव्यो गिरिः किं स्युः, प्रलयेऽप्यनृतस्पृशः ? ॥१॥ चित्ते चेत्तव गर्वोऽयं, यन्ममाऽस्मान्न मृत्युभीः । अयं तथापि निर्वास्यः, पुराकिमत्र दुष्करम् ? ॥१२॥ ओमित्युक्त्वा गते भूपे, मन्त्री भृत्यान् समादिशत् । मोच्यः सेष शिशुस्तत्र, यतोऽत्राभ्येति नो पुनः ॥१३॥ अजापुत्रं गृहीत्वा ते, प्रान्तरप्रान्तकानने । एकाकिनं रुदन्तं तं, मुक्त्वा स्वं पुरमाययुः ॥१४॥ ततोऽजापुत्रकः काश्चिद्दिशमुद्दिश्य जग्मिवान् । न प्राप काननप्रान्तं, भवान्तमिव मूढधीः ॥१५॥ भ्रान्त्वा बहुदिनान्येष, वनपर्यन्तमीयिवान् । व्यवसायसहायो हि, कार्यान्तं याति मानवः । ६६॥ गर्भवासादिवाऽरण्याद् बहिर्मतः प्रमोदभाक् । दवीयसी पुरी काश्चित, सोऽपश्यज्जननीमिव ॥१७॥
ऋणं यद्वद्दरिद्रस्य, स्तोकं स्तोकं प्रयच्छतः । गच्छतः शनकैस्तस्य, न पन्थाः पर्यवस्यति ॥९८॥ १. इत ऊर्ध्वम्-सं० तिरोभूताथ मातेव, देवता सा तमन्वगात् । स्थाने स्थाने ऽस्य आश्चर्य, दुर्घटं घटयिष्यति ।। इत्यधिकमुप
लभ्यते। २. पारं गच्छति ।
॥४॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 404