Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 15
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् सत्त्वेऽजापुत्रकथा गङ्गानाम्नी च तस्याभूद् गृहिणी पतिदेवता । षट्पुत्रानन्तरं तस्याः, सप्तमस्तनयोऽजनि ॥५६॥ निरैक्षिष्ट द्विजः सूनौजन्मग्रहफलं स्वयम् । अज्ञासीच यदेषोऽत्र, पुरे भावी नृपोत्तमः॥६॥ अथासौ चिन्तयामास, विषादापनमानसः । द्विजवंशप्रतीपोऽयं, हहा ! जातः सुतो मम ॥६१॥ यद्याश्रमगुरू राजा, विष्णुमतिः स यद्यपि । तथाप्यस्मिन् न मे प्रीतिर्यद्राज्यं नरकप्रदम् ॥ ६२ ॥ पूर्व जन्मन्ययं सूनुस्तत्पुण्यं समुपार्जयत् । येनावश्यं विधातव्यं, राज्यमत्र पुरेऽमुना ।। ६३ ॥ यद्येष मद्गृहे तिष्ठन् , राज्यं प्राप्स्यति देवतः । तदा द्विजकुलाचार, तद्व्यग्रो न करिष्यति ॥ ६४ ॥ एनं राजानमाश्रित्य, मद्वंश्याः सुखलम्पटाः । न ब्राह्मण्यक्रियाः कुयुस्ततोऽप्यस्मत्कुलक्षतिः॥६५॥ यो यस्यां समभूज्जातो, स तदाचारवर्जितः । ऋद्धोऽपि निन्द्यते मयोऽनधीयान इव व्रती ॥६६॥ धिग्मामहह ! येनैष, पुत्रो जातः क्रमापहः । धिग्विगेषोऽपि राज्या), मद्गेहे यदवातरत् ॥ ६७ ॥ तदेनं स्वकुलोत्तीर्ण, न दोषस्त्यजतो मम । न चाप्येष मया त्यक्तः, पुष्टपुण्यो विनश्यति ॥ ६८॥ विचिन्त्यैवं गृहिण्य चाऽऽचख्यौ यत्तनयस्तव । अस्मत्कुलसमुच्छेदी, तदेनं त्यज कुत्रचित् ॥६६॥ यतःसमयः कदापि स स्यादिष्टत्यागोऽपि यत्र निवृतये। स्नेहाल्लालितमूर्द्धजकर्त्तनमिव रोगखिन्नस्य ७०। साऽऽकर्ण्य तद्वचः पत्युदुखाद्वैतमुपेयुषी। सस्वजे मूर्च्छया पुत्रत्यागाज्ञाविस्मृताविव ॥ ७१ ॥ पूर्वप्रविष्टभ ज्ञा, मनोदुर्गाद् बलादपि । मूर्छामनाशयत्तस्याः, सपत्नीमिव दूरतः ।। ७२ ॥ ॥७॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 404