SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् सत्त्वेऽजापुत्रकथा गङ्गानाम्नी च तस्याभूद् गृहिणी पतिदेवता । षट्पुत्रानन्तरं तस्याः, सप्तमस्तनयोऽजनि ॥५६॥ निरैक्षिष्ट द्विजः सूनौजन्मग्रहफलं स्वयम् । अज्ञासीच यदेषोऽत्र, पुरे भावी नृपोत्तमः॥६॥ अथासौ चिन्तयामास, विषादापनमानसः । द्विजवंशप्रतीपोऽयं, हहा ! जातः सुतो मम ॥६१॥ यद्याश्रमगुरू राजा, विष्णुमतिः स यद्यपि । तथाप्यस्मिन् न मे प्रीतिर्यद्राज्यं नरकप्रदम् ॥ ६२ ॥ पूर्व जन्मन्ययं सूनुस्तत्पुण्यं समुपार्जयत् । येनावश्यं विधातव्यं, राज्यमत्र पुरेऽमुना ।। ६३ ॥ यद्येष मद्गृहे तिष्ठन् , राज्यं प्राप्स्यति देवतः । तदा द्विजकुलाचार, तद्व्यग्रो न करिष्यति ॥ ६४ ॥ एनं राजानमाश्रित्य, मद्वंश्याः सुखलम्पटाः । न ब्राह्मण्यक्रियाः कुयुस्ततोऽप्यस्मत्कुलक्षतिः॥६५॥ यो यस्यां समभूज्जातो, स तदाचारवर्जितः । ऋद्धोऽपि निन्द्यते मयोऽनधीयान इव व्रती ॥६६॥ धिग्मामहह ! येनैष, पुत्रो जातः क्रमापहः । धिग्विगेषोऽपि राज्या), मद्गेहे यदवातरत् ॥ ६७ ॥ तदेनं स्वकुलोत्तीर्ण, न दोषस्त्यजतो मम । न चाप्येष मया त्यक्तः, पुष्टपुण्यो विनश्यति ॥ ६८॥ विचिन्त्यैवं गृहिण्य चाऽऽचख्यौ यत्तनयस्तव । अस्मत्कुलसमुच्छेदी, तदेनं त्यज कुत्रचित् ॥६६॥ यतःसमयः कदापि स स्यादिष्टत्यागोऽपि यत्र निवृतये। स्नेहाल्लालितमूर्द्धजकर्त्तनमिव रोगखिन्नस्य ७०। साऽऽकर्ण्य तद्वचः पत्युदुखाद्वैतमुपेयुषी। सस्वजे मूर्च्छया पुत्रत्यागाज्ञाविस्मृताविव ॥ ७१ ॥ पूर्वप्रविष्टभ ज्ञा, मनोदुर्गाद् बलादपि । मूर्छामनाशयत्तस्याः, सपत्नीमिव दूरतः ।। ७२ ॥ ॥७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy