Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्रथम: परिच्छेदः
| सत्त्वेऽजापुत्रकथा
'तत्त्वानीव मते जैने नभसीव महर्षयः । धातवो वपुषीवाऽत्र, सन्ति क्षेत्राणि सप्त वै ॥४८॥ षटकलायुतषविंशत्यधिकः पञ्चभिः शतैः । योजनानां मितं क्षेत्रं, तत्रास्ति भरताभिधम् ॥ ४ ॥ हैमचैत्यस्थतीर्थेशबिम्बस्नात्रोत्सवादिभिः । तत्रातिमेरुचूलाऽस्ति, श्रीमच्चन्द्रानना पुरी॥५०॥ यस्यां नद्यामिवा! मिः, पूर्णायां रत्नरश्मिभिः । मजन्त्यर्ककराश्चित्रं, व्योमाब्धितरणक्षमाः ॥५१॥ चासोद कुट्टिमारूढतरुण्यास्येन्दुसंहतौ । लाञ्छनादङ्गुलीदश्यों, यस्यां विज्ञायते शशी ॥ ५२॥ पृष्ठोपवननीलाश्मवेश्मान्याभान्ति यत्र च । लुलितकलापा भूमावासीना इव केकिनः ॥ ५३ ।। सरित्तूपसरोवापीशालिन्यामपि यत्र न । महच्चित्रं विलोक्यन्ते, 'कूपदेशा जलाशयाः ॥ ५४॥ चन्द्रापीडो नृपस्तस्यामभूदिन्दुरियाम्बरे । रिपुस्त्रीनेत्रकुमुदकोशाकृष्टाश्रुषट्पदः ॥ ५५ ॥ यत्खडगः प्रतिराजमूद्धंसु पतस्तद्भालराज्याक्षरा-ण्यादायान्तरधारणापटुतयाऽभूत् पुष्करैः साक्षरः । क्षत्रच्छात्रजनाय नायकतया भूयो ददत्तान्युपाध्यायत्वं तनुते स्म विस्मयकर विद्वज्जनानां हृदि ॥५६॥ अपि चयेषामुद्धतयुद्धशुद्धवपुषामुत्खातकीय ब्जिनी-कन्दच्छेदविनोदमेदुरमुदा येनाऽत्र विक्रीडितम् । त्यक्त्वा तदयिताश्रुमिश्रण कोष्णाम्भोभुवो यद्यशो-हंसोऽगाद् धुधुनी स तैर्दिविषदीभूततः शत्रुभिः॥ ५७ ॥
तत्राभूद्धर्मनिष्णातो, धर्मोपाध्यायसंज्ञकः । द्विजः शान्तो दयागेहं, ज्योतिःशास्त्रविशारदः ।। ५८ ।। १. "जीवाजीवाश्रवसंवरबन्धनिर्जरामोक्षास्तत्त्वम्" तत्त्वार्थ० अ०१ सू०४ । २. कुत्सितोपदेशो येषाम् । ३. जड आशयो येषाम् ।
९

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 404