Book Title: Chaityavandan Kulakam Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani Publisher: Jinduttasuri Prachin Pustakoddhar Fund View full book textPage 4
________________ चैत्यवन्दन. ॥१॥ ... *%** विषयाः अनायतनचैत्यलक्षणनिरूपणम् ॥ अनायतनचैत्यगमननिषेधः ॥ उत्सूत्रभाषणादि कर्त्ता मिध्यादृष्टिर्भवति ॥ सुश्रावकैर्मिध्यादृष्टिः परिहरणीयः ॥ जमालिकथानकम् ॥ धनदश्रेष्ठिव्याख्यानम् ॥ यावज्जीविकादिनियमप्रतिपत्तिविचारः ॥ श्रीमतीकथानकम् ॥ धरणेन्द्रव्याख्यानम् ॥ हुण्डिकचौरकथा || नागदत्तश्रेष्ठिपुत्रकथानकम् ॥ उदुम्बरादि फलानां भक्षणनिषेधः ॥ सौदासराजकुमारकथानकम् ॥ .... .... .... Coo .... .... www. .... .... .... ---- .... .... .... .... .... ---- पत्राङ्काः ५३ ५३ ५५ ५५ ५६ ६५ ६६ ६८ ६९ ७१ ७३ ७६ ७८ विषयाः रात्रिभोजननियमविषये वसुमित्रायाः कथा ॥ अज्ञातनाम फलभक्षणनिषेधे वंकचूलकथा ॥ दिनद्वयातीतदधिनियमे श्रीधनपालकथा || आमगोरसेन सह द्विदलान्नभक्षणनिषेधः ॥ सामान्येन द्विदललक्षणकथनम् ॥ रात्रौ स्नानादिकरणनिषेधः ॥ पवाणुव्रताङ्गीकरणखरूपम् ॥ स्थूलजीववधनियमे चन्द्रराजकुमारकथा ॥ द्वितीयाणुव्रतविषये राजहंसकथानकम् ॥ तृतीयाणुव्रतविषये पश्चातिचारनिरूपणम् ॥ तृतीयाणुत्रते दत्तश्रेष्ठिकथानकम् ॥ चतुर्थाणुत्र सुदर्शन श्रेष्ठिकथानकम् ॥ पथ्यमाणुत्रते आनन्दश्रेष्ठिव्याख्यानम् ॥ .... .... .... .... 6330 .... 0000 .... .... 2003 www. www. ... पत्राङ्काः ८१ ८७ ४ ९३ ९७ ९८ ९८ ९९ १०० १०२ १०५ १०९ १०९ ११६ अनुक्रम. ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 276