Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ पवन्दम- तेसिं परतंतेहिं अणुहाणं होइ कायचं ॥१॥'सदापि अपिशब्द एवार्थे सदैवेत्यर्थः 'विसयंमीत्यादि विषय शब्देन श्रीतीर्थकरा गणधरा युगप्रधानाचार्याश्चाभिधीयन्ते, अत उक्तम्-"विसओ पुण तित्थयरा आयरिया ॥४॥ गणहरा जुगप्पवरा । अणासायणाय भत्ती बहुमाणो होइ कायवो ॥१॥” अत्र समीपे सप्तमी, यथा गङ्गायां घोष इत्यत्र, अतो विषये श्रीअष्टमहाप्रातिहार्यपूजाविराजमानानाम् अम्लानकेवलज्ञानमुकुरोदरसंक्रान्तस मस्तलोकालोकानां श्रीतीर्थकराणां गणधरेन्द्राणां वा तदभावेऽसारसंसारापारपारावारपारीणताभिलाषुकाराAधकास्तोकलोकवितीर्णसिद्धिबन्धूसम्बन्धानामाचार्याणां प्रतिबोधप्रदानत्रोटितसांसारिकसम्बन्धानां ज्ञानदर्श नचारित्रादिमगुणग्रामप्रयत्नरत्ननिधीनां श्रीयुगप्रधानानां समीपे वा, विधिना जिनागमोत्तेन जिनानामागमः ४ सिद्धान्तस्तत्रोक्तः प्रणीतस्तेन, स चावश्यकचैत्यवन्दनखाध्यायापूर्वपठनसध्यानसाधर्मिकवात्सल्यादिल-8 क्षणः यत उक्तम्-"आवस्सयचिवंदण सज्झायापूवपढणसज्झाणं । साहम्मियवच्छलं एवमाई विही भणिओ ॥१॥" येषां भव्यजीवानां सम्यक्त्वप्रतिपत्तिः सम्यक्त्वाङ्गीकारो भवति, तेषां प्रतिपन्नसम्यक्त्वानां श्रावका १ विसओ पुण गाहा, विषयः पुनस्तीर्थकरा आचार्या गणधरा युगप्रवराः कथ्यन्ते इति स्वयं ज्ञेयं तेषामित्यर्थवशाद् गम्यम् , तेषां Int तीर्थकरादिनामनाशातनादिकाऽशातनावर्जनादिका भक्तिबहुमानमन्तरङ्गप्रातिहार्यमपि कर्त्तव्यं भवतीत्यर्थः । २ ज्ञानदर्शनेति, ज्ञानदर्शMनचारित्राणि आदिमानि प्रथमानि येषामेवंविधा गुणमामा गुणराशयस्ते एव नवानि रत्नानि तेषां निधानानामित्यर्थः । KARAKASARAN G+ +

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 276