________________
पवन्दम- तेसिं परतंतेहिं अणुहाणं होइ कायचं ॥१॥'सदापि अपिशब्द एवार्थे सदैवेत्यर्थः 'विसयंमीत्यादि विषय
शब्देन श्रीतीर्थकरा गणधरा युगप्रधानाचार्याश्चाभिधीयन्ते, अत उक्तम्-"विसओ पुण तित्थयरा आयरिया ॥४॥
गणहरा जुगप्पवरा । अणासायणाय भत्ती बहुमाणो होइ कायवो ॥१॥” अत्र समीपे सप्तमी, यथा गङ्गायां घोष इत्यत्र, अतो विषये श्रीअष्टमहाप्रातिहार्यपूजाविराजमानानाम् अम्लानकेवलज्ञानमुकुरोदरसंक्रान्तस
मस्तलोकालोकानां श्रीतीर्थकराणां गणधरेन्द्राणां वा तदभावेऽसारसंसारापारपारावारपारीणताभिलाषुकाराAधकास्तोकलोकवितीर्णसिद्धिबन्धूसम्बन्धानामाचार्याणां प्रतिबोधप्रदानत्रोटितसांसारिकसम्बन्धानां ज्ञानदर्श
नचारित्रादिमगुणग्रामप्रयत्नरत्ननिधीनां श्रीयुगप्रधानानां समीपे वा, विधिना जिनागमोत्तेन जिनानामागमः ४ सिद्धान्तस्तत्रोक्तः प्रणीतस्तेन, स चावश्यकचैत्यवन्दनखाध्यायापूर्वपठनसध्यानसाधर्मिकवात्सल्यादिल-8
क्षणः यत उक्तम्-"आवस्सयचिवंदण सज्झायापूवपढणसज्झाणं । साहम्मियवच्छलं एवमाई विही भणिओ ॥१॥" येषां भव्यजीवानां सम्यक्त्वप्रतिपत्तिः सम्यक्त्वाङ्गीकारो भवति, तेषां प्रतिपन्नसम्यक्त्वानां श्रावका १ विसओ पुण गाहा, विषयः पुनस्तीर्थकरा आचार्या गणधरा युगप्रवराः कथ्यन्ते इति स्वयं ज्ञेयं तेषामित्यर्थवशाद् गम्यम् , तेषां Int
तीर्थकरादिनामनाशातनादिकाऽशातनावर्जनादिका भक्तिबहुमानमन्तरङ्गप्रातिहार्यमपि कर्त्तव्यं भवतीत्यर्थः । २ ज्ञानदर्शनेति, ज्ञानदर्शMनचारित्राणि आदिमानि प्रथमानि येषामेवंविधा गुणमामा गुणराशयस्ते एव नवानि रत्नानि तेषां निधानानामित्यर्थः ।
KARAKASARAN
G+
+