Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ विषयाः बहुसावद्यवाणिज्यकरणनिषेधः॥ राजनियोगीकथानकम् ॥ .... साधर्मिकवात्सल्यमहिमा ॥ साधम्मिकैः सार्द्ध कलहादिकरणनिषेधः ॥ वायुधकथानकम् ॥ पत्राकाः विषयाः १२० जिनालयेऽनुचितगीतनृत्यादिकरणनिषेधः॥ .... १२३ चैत्ये चतुरशीतिविधासातनाकरणनिषेधः॥ .... १२४ उत्सूत्रभाषकाचार्यमतान्तरश्रवणनिषेधः॥ .... १२४ सम्यक्त्वश्रावकस्य गीतार्थगुरुप्रतिपत्तिविधानम् ॥ १२५ । प्रन्थकारस्य वंशकथनम् ॥ .... ARRRRRRRRRRRRRR ॥ इति चैत्यवन्दनकुलकवृत्तेरनुक्रमणिका ॥ SCSSSSSSSSS

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 276