Book Title: Chaityavandan Kulakam Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani Publisher: Jinduttasuri Prachin Pustakoddhar Fund View full book textPage 3
________________ अथ चैत्यवन्दनकुलकवृत्तेरनुक्रमणिका । पत्राकार पत्राङ्काः ॐॐॐॐॐॐ विषयाः मंगलाचरणं तथोपोद्घातम् ॥ द्रव्यभावभेदेन द्विविधवासक्षेपनिरूपणम् ॥ द्रव्यवासक्षेपो मासप्रवाहभेदात् द्विविधः॥ | भाववासक्षेपस्वरूपप्रकटनम् ॥ कुगुरुपरिहरणविषये सिहशृगालयोः कथा ॥ |कुगुरुलक्षणे सर्पशीर्षकपुच्छिका कथानकम् ॥ | देशतोऽगीतार्थगुरुविषये वैद्यपुत्रकथा । | गीतार्थगुरुविषये सिद्धसेनदिवाकरकथानकम् ।। विषयाः सम्यक्त्वप्रतिपत्तिविषये श्रेणिकराजचरित्रम् ॥ अभयकुमारकथानकम् ॥ .... चेल्लनाकथानकम् ॥ नन्दिसेनकथा ॥ मेघकुमारस्य कथा । आयतननिश्राकृतविधिचैत्यभेदेन त्रिविधचैत्यविचारः ॥ आयतनादिचैत्येषु गमने उत्सर्गापवादविचारः॥ सामान्यतश्चैत्यस्वरूपकथानकम् ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 276