________________
अथ चैत्यवन्दनकुलकवृत्तेरनुक्रमणिका ।
पत्राकार
पत्राङ्काः
ॐॐॐॐॐॐ
विषयाः मंगलाचरणं तथोपोद्घातम् ॥ द्रव्यभावभेदेन द्विविधवासक्षेपनिरूपणम् ॥ द्रव्यवासक्षेपो मासप्रवाहभेदात् द्विविधः॥ | भाववासक्षेपस्वरूपप्रकटनम् ॥
कुगुरुपरिहरणविषये सिहशृगालयोः कथा ॥ |कुगुरुलक्षणे सर्पशीर्षकपुच्छिका कथानकम् ॥ | देशतोऽगीतार्थगुरुविषये वैद्यपुत्रकथा । | गीतार्थगुरुविषये सिद्धसेनदिवाकरकथानकम् ।।
विषयाः सम्यक्त्वप्रतिपत्तिविषये श्रेणिकराजचरित्रम् ॥ अभयकुमारकथानकम् ॥ .... चेल्लनाकथानकम् ॥ नन्दिसेनकथा ॥ मेघकुमारस्य कथा । आयतननिश्राकृतविधिचैत्यभेदेन त्रिविधचैत्यविचारः ॥ आयतनादिचैत्येषु गमने उत्सर्गापवादविचारः॥ सामान्यतश्चैत्यस्वरूपकथानकम् ॥