SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ अथ चैत्यवन्दनकुलकवृत्तेरनुक्रमणिका । पत्राकार पत्राङ्काः ॐॐॐॐॐॐ विषयाः मंगलाचरणं तथोपोद्घातम् ॥ द्रव्यभावभेदेन द्विविधवासक्षेपनिरूपणम् ॥ द्रव्यवासक्षेपो मासप्रवाहभेदात् द्विविधः॥ | भाववासक्षेपस्वरूपप्रकटनम् ॥ कुगुरुपरिहरणविषये सिहशृगालयोः कथा ॥ |कुगुरुलक्षणे सर्पशीर्षकपुच्छिका कथानकम् ॥ | देशतोऽगीतार्थगुरुविषये वैद्यपुत्रकथा । | गीतार्थगुरुविषये सिद्धसेनदिवाकरकथानकम् ।। विषयाः सम्यक्त्वप्रतिपत्तिविषये श्रेणिकराजचरित्रम् ॥ अभयकुमारकथानकम् ॥ .... चेल्लनाकथानकम् ॥ नन्दिसेनकथा ॥ मेघकुमारस्य कथा । आयतननिश्राकृतविधिचैत्यभेदेन त्रिविधचैत्यविचारः ॥ आयतनादिचैत्येषु गमने उत्सर्गापवादविचारः॥ सामान्यतश्चैत्यस्वरूपकथानकम् ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy