________________
चैत्यवन्दन.
॥१॥
...
*%**
विषयाः
अनायतनचैत्यलक्षणनिरूपणम् ॥ अनायतनचैत्यगमननिषेधः ॥ उत्सूत्रभाषणादि कर्त्ता मिध्यादृष्टिर्भवति ॥
सुश्रावकैर्मिध्यादृष्टिः परिहरणीयः ॥
जमालिकथानकम् ॥ धनदश्रेष्ठिव्याख्यानम् ॥ यावज्जीविकादिनियमप्रतिपत्तिविचारः ॥
श्रीमतीकथानकम् ॥
धरणेन्द्रव्याख्यानम् ॥ हुण्डिकचौरकथा || नागदत्तश्रेष्ठिपुत्रकथानकम् ॥ उदुम्बरादि फलानां भक्षणनिषेधः ॥ सौदासराजकुमारकथानकम् ॥
....
....
....
Coo
....
....
www.
....
....
....
----
....
....
....
....
....
----
पत्राङ्काः
५३
५३
५५
५५
५६
६५
६६
६८
६९
७१
७३
७६
७८
विषयाः रात्रिभोजननियमविषये वसुमित्रायाः कथा ॥ अज्ञातनाम फलभक्षणनिषेधे वंकचूलकथा ॥ दिनद्वयातीतदधिनियमे श्रीधनपालकथा || आमगोरसेन सह द्विदलान्नभक्षणनिषेधः ॥ सामान्येन द्विदललक्षणकथनम् ॥ रात्रौ स्नानादिकरणनिषेधः ॥ पवाणुव्रताङ्गीकरणखरूपम् ॥
स्थूलजीववधनियमे चन्द्रराजकुमारकथा ॥ द्वितीयाणुव्रतविषये राजहंसकथानकम् ॥ तृतीयाणुव्रतविषये पश्चातिचारनिरूपणम् ॥ तृतीयाणुत्रते दत्तश्रेष्ठिकथानकम् ॥
चतुर्थाणुत्र सुदर्शन श्रेष्ठिकथानकम् ॥
पथ्यमाणुत्रते आनन्दश्रेष्ठिव्याख्यानम् ॥
....
....
....
....
6330
....
0000
....
....
2003
www.
www.
...
पत्राङ्काः
८१
८७ ४
९३
९७
९८
९८
९९
१००
१०२
१०५
१०९
१०९
११६
अनुक्रम.
॥ १ ॥