Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ अहम् ग्रन्थाङ्कः ॥ ११ ॥ श्रीमजिनदत्तसूरिदृब्धम् । चैत्यवन्दनकुलकम् श्रीमजिनकुशलसूरिविरचितव्याख्यासहितम् । श्रीमदुपाध्यायलब्धिनिधानगणिरचितटिप्पणिकयाऽलंकृतम् । संस्तौमि श्रीमहावीरं, जिनं कामप्रवर्द्धनम् । सुदर्शनरमास्पर्शविनिर्मिततमोऽसनम् ॥१॥ जिनदत्तयतीश्वररचितश्रीदेववन्दनकुलस्य । रचयामि यथाप्रज्ञ, विवृति बालावबोधार्थम् ॥२॥ १ लोकालोकोदरान्तःस्थवस्तुविस्तारदीपकम् । आर्हतं परमं ज्योतिर्ध्वान्तध्वंसाय जायताम् ॥ १॥ श्रीवीरो दीपकः कोऽपि, स्तुवतां नुदतां तमः । प्रबोधवासरसेन येन त्रिभुवनोदरे॥ २॥ श्रीजिनकुशलयतीशैः क्लृप्तायां देववन्दनकुलस्य । विवृतौ कांचिद् व्याख्यां लिखामि जडजन्तुबोधार्थम् ॥ ३ ॥ सुगमाऽपि विवृतिरेषा कापि काऽप्यस्ति गूढता । दुर्मेधसस्तु लोकाः संप्रति तदिहास्तु मे यत्नः ॥ ४ ॥ चैत्यव.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 276