Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 5
________________ नारायण म० कन्सारा स्वाङ्ग इत्यादि । स्वाङ्ग सुहृल्यायदलेषु धर्मे मित्रेऽथ सारार्धम् । स्वाङ्गादिष्वर्थेषु धर्मादयो नप । स्वाङ्गे धर्मसाधने क्रियाकल्पे। इदं धर्मम् । एतानि धर्माण्यासन् । सुहृदि, मित्रं सखा। न्यायादनपेते, इदं सारम् । दले समप्रविभागे । अधं पिप्पल्याः । एषु किम् ? एष धर्मः सनातनः। मित्रो रविः । सारः प्रधानम् । ग्रामार्थः । उ निपातः। कर्मभावेऽणादिः समूहे च कृवच्च भावे । कर्म । पथोऽत् । अदन्तस्तद्धितभावे नप् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् । आधिपत्यम् । भावे श्वेतत्वं श्वैत्यम् । काष्ण्यं, दाढ्यं, गौरवं, मार्दवं, स्तेयम् । अदन्तः किम् ? ग्रामता, गरिमा । समूहे भैक्षं, कापोतं, राजन्यकम्, अश्वीयम् । कृदपि भावप्रत्ययान्तो नप् । हसितं तस्य । शोभनं भक्तम् । लब्धं सिद्धम् । करणम् । सांराविणम् । सान्द्रविणम् । वर्तते णिन् । ततोऽण् । आसितव्यं, शयनीयं, स्थेयम्, अवध्यं, कार्यम्, ईषदाढ्यंभवं, देवभूयं गतः। देवत्वं गत इत्यर्थः। अत् किम् ? कृपा, कृतिः, भिदा । घणाद्यन्तानां तु पुंल्लिङ्गं वक्ष्यति । अध्वरः घनः, किकान्त (?) इति । भक्तम् अन्नम् ओदनः । आस्पदं प्रतिष्ठा । यवसं घासः । पुरीतत् अन्त्रम् ॥ ५ ॥ कुहकचिबुके लिङ्गं बीजं ललाटविटे पिटं कणिशबडिशे शीर्षाक्ष्यण्डं कुटुम्बसमीपदम् । सबुसपलिशे रूपं तल्पं कुसीदमृणं गुदं क्रकचशरणे शिल्पं पृष्ठं कुकुन्दरचामरे ॥ ६ ॥ कारणकारकलोष्टकरोटं साहसकुङ्कमकित्वनिरुक्तम् । अक्षरमन्तरमूषरदैवतबाहु च जानु कसेरु च वैरम् ॥ ७॥ सिध्मेध्मकुर्पोडुपयुग्मगुल्मश्राद्धं गृहस्थूणशरोर्णरत्नम् । चिह्नान्तरीपोक्थबिसार्धटाहः पात्रोल्मुल्काभ्रं कुलिशं कलत्रम् ।। ८ ।। लोकायतालीढभगेगुदाङ्गं स्फारं शर्फ गह्वरबाष्पशष्पम् ।। शालूकवृन्दं पदराजसूयं सूक्तं प्रियं तुम्बरुवाजपेयम् ।। ९ ॥ कान्तारतीरे शिशिरं करीरं शृङ्गाङ्गदूराररिभाण्डसक्थि । सूणोष्णपीठं शवगन्धमादने चैकपुण्यात् सुदिनादहं स्यात् ।। १० ।। कुहकेत्यादि । अतो अदन्तादिपुंस्त्रीत्वे प्राप्ते नए । कुहकमित्यादि सुगमम् । यावद्दशमान्ते एकपुण्यात् सुदिनादहं स्यात् । कृतसमासान्तम् । एकाहं, पुण्याहं सुदिनाहम् ॥ ६-१० ॥ किसलयजगच्च भुवनं त्रिविष्टपं कशिपुपञ्जरं कलभम् । प्रातिपदिकं कुटीरं यकृदप्यव्यक्तलिङ्गोक्तौ ॥ ११ ॥ तथा अव्यक्तलिङ गेक्तौ । अव्यक्तस्यास्पष्टस्य लिङ्गस्योक्तावभिधाने यत् प्रयुज्यते तन्नप् । कि तस्यागमे जातम् ? यत् तत्रोत्पद्यते तदानेयम् । इमानि गोरूपाणि गावो बलीवर्दाश्च समेता उच्यन्ते । भूतानि सर्वे प्राणिनः । सप्तमी किम् ? यच्छिष्टैरव्यक्तलिङ्गोक्तौ प्रयुज्यते तन्नप् । तेन सुतशिशुगोसिन्धुशब्दानां न नप्त्वम् ॥ ११ ॥ सङ्ख्येय सङ्ख्यैकपराशताद् यत् आन्तदिगुर्डस्तिसुरानिशाच्छा-। याशालसेनानगराचिषोऽत्विश् अर्धर्चवाराशनमन्धकारः ।। १२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10