Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 10
________________ 47 लिङ्गानुशासनम् शल्वाच्यवन्नामगुणश्च संख्या प्रायस्तथा सिध्यति यस्तदर्थे / प्राप्तालमापन्नवदादिकेत्यर्थान्तद्विगौ चार्थपितोः परस्य // 38 // शलवाच्यवदित्यादि / वाच्यस्य यल्लिङ्गः शल सर्वादिः। सर्वे नराः, सर्वाः स्त्रियः, सर्वाणि कुलानि / एवं त्वं ना, त्वं स्त्री, त्वं कुलम् / वयं नराः, वयं स्त्रियः, वयं कुलानि / यः नरः, या स्त्री, यत्कुलम् / सः नरः, सा स्त्री, तत् कुलम् / युष्मदस्मत्संख्याद्यलिङ्गं स्यात् / नाम संज्ञाशब्दः प्रायो बहुलं वाच्यवत् / सरयुमि नदी / एवं कहनष्टचन्द्राऽमावास्या / श्रीकण्ठो मालवको देशः / मथुरा नगरी। अयं सिन्धुः समुद्रः, इयं सिन्धुनंदो। अयं किष्कुः हस्तः, इयं किष्कुः वितस्तिः। नवसारिका पुरी। कान्यकुब्जं नगरं, संयानं च / मथुरहदो ग्रामः / तोटकं वंशस्थ इत्यादि वृत्तम् / प्रायः किम् ? न च वरेन्द्रातीरभुक्तिः / कोंकणकं काश्मीरं नाम देशः / शालुकिनी लिङ्गाषाढी नाम ग्रामः / तैलावट श्रीभवनं नाम ग्रामः / तदहरभवे च वक्षति च (?) / स्रग्धरा आपीडः मालिनीत्यादि वृत्तं, छन्दोजात्यपेक्षया वा / गुणः / श्वेतः पटः, श्वेता पटी, श्वेतं वस्त्रम् / शुचिः ना, शुचिः स्त्री, शुचि कुलम् / संख्या / एको ना, एका स्त्री, एक कुलम् / पञ्च नराः, पञ्च स्त्रियः, पञ्च कुलानि / तथा सिध्यति यस्तदर्थे / तदर्थे इति तस्य विवक्षितवाच्यस्यार्थे यः शब्दः सिध्यति स वाच्यवत् / क्षीरं पिबतीति क्षीरपाः ना स्त्री कलं वा / एवं ग्रामणीः ना स्त्री कुलम् / यवलूः ना स्त्री कुलम् / काष्ठभित् ना स्त्री कुलम् / आत्मभरिः ना स्त्री कुलम् / गोदोहनो घटादिः ना स्त्री कुलम् / दाक्षिः ना स्त्री कुलम् / गोमान् ना, गोमती स्त्री, गोमत् कुलम् / कृतकटः ना कृतकटा स्त्री, कृतकटं कलम् / प्राप्तालमापन्नवत् / आदिः पूर्वपदं यस्य तदादिकेतीति समासे / अर्थान्ते द्विगौ च वाच्यवत् / प्राप्तो जीविकां प्राप्तजीविकः ना, प्राप्तजीविका स्त्री, प्राप्तजीविकं कुलम् / अलं जीविकायै अलं जीविकः ना, अलं जीविका स्त्री, अलं जीविकं कुलम् / आपन्नो जीविकाम आपन्नजीविकः / अलं चादिः / निष्कौशाम्बिः / अतिनुः / अर्थान्तः। ब्राह्मणाः (?) [ब्राह्मणार्थ ओदनः, ब्राह्मणार्या शिखरिणी, ब्राह्मणार्थं पक्वान्नमिति / सः, सा, तत् / द्विगुः / पञ्चकपालः देशः भोजनः पुरोडाशः / पितः / परलिङ्गे प्राप्ते चार्थे पितोः द्वन्द्वतत्पुरुषयोः परस्योत्तरपदस्य यत् तल्लिङ्गं स्यात् / इमो मयीकुक्कुटौ / इमे कुक्कुटमयूर्यो / इमौ अश्ववडवौ, इमे अश्ववडवाः इति द्वन्द्वे निपातनात् पुस्त्वम् / पित् / अर्धपिप्पली, राजपुरुषः, राजदारिका, नीलोत्पलम् // 38 // स्त्रीलिङग समाप्तम् // // समाप्तं च लिङ्गानुशासनम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10