Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 8
________________ लिङ्गानुशासनम् 45 समवाये न स्यात् । इयं श्रेणिः शिल्पिसमुदायः, परिषत् । अगः, पर्वतः शैलः, अद्रिः, गिरिः । अगो वृक्षश्चोच्यते । तद्भेदः । ताल:, तमाल:, शालः, चूतः, आम्रः, अजुनः, असनः । दैत्यः, बलिः, नमुचिः । मुनिः, असुरः । राष्ट्र जनपदः । अन्यद् गोष्पदम् । तद्भेदः । अङ्गाः, मगधाः, पाञ्चालाः, जयः । प्राग्वल्लिङ्गसंख्यैव, वक्ष्यति च ॥ २८ ॥ वर्णर्विषर्मासमरुद्ध्वनार्दो भेदस्य रात्रोऽषिनृपार्थनाभ्य- । प्यास्त्रातसङ्केतपुताश्च पोतः पाण्यङ्घिदृत्यञ्जलिराशिमौलिः ||२९|| वृत्तम् [वर्णेति ] | वर्णादेरित्वान्नप् च । तद्भेदः । नीलः, पीतः, लोहितः, हरितः । द्रव्यवाचि त्रिलिङ्गता । नीलाऽश्वा । विषः, हालाहलः, मोगरः । दुन्दुभिः । मासः शुचिः, शुक्रः नभस्यः । मरुत् देवः। तद्भ ेदः । इन्द्रः, आदित्यः, अग्नि, वह्निः । मरुद वायुश्चोच्यते । तद्भू दश्च । मरुत्, वातः, पवनः, उदानः, समानः । ध्वनः, ध्वानः, ध्वनिः, कलकलः, कोलाहलः । तद्भ ेदः । उदात्तः, अनुदात्तः स्वरितादि । ऋतु: हेमन्तः वसन्तः । रात्रोऽषि कृतसमासाजन्तो, रात्रोऽषीत्यसमाहारे । अहश्च रात्रिश्च "अहोरात्राविमौ पुण्यौ ” । सर्वरात्रः, अर्धरात्रः, वर्षा रात्रः । अषि किम् ? अहो - रात्रम् । अयं नाभिः राजा । नृपार्थं किम् ? इयं नाभिः प्राण्यङ्गम् । अप्यास् प्रत्याहारौ । अप् अर्धर्चादिः यो योन्यादिकटशान्तः ( ? ) । तौ पुस्यपि तत्र दर्शितौ । व्रातादि पुंसि ||२९|| वृष्णिगिरी वलिदुन्दुभिनाक्षो रालि जनाभिजनावमतिर्वा । नायनहाय सस्तन फेनाः शैवलपुद्गलगोलपटोलाः ||३०|| अयं दुन्दुभिः । नाझो किम् ? दुन्दुभ्या अक्षेण ||३०|| कीलकपोलगरास्तरलश्च फालनलौ सृमलावटतुला- । पाङ्गमृदङ्गगरुद्धरिदात्मा भूपुरहारकपाल निकाय्याः ||३१|| Jain Education International ग्रन्थिः पिचण्डः कलिकुक्षिकेलिकल्लोलकाला : विभवार्थरैर्वाः । गर्त्तोत्तरासङ्गछदाश्च मर्मन् आच्छादने वेम मकरन्दकुन्दी ||३२|| उच्चारवेधः प्रसवाश्च संवत् नाडीव्रणो यानयुगश्चषालः । श्लेष्मोष्मवेमाश्म च पाप्मयक्ष्माः लाजासुदाराः गृहवल्वजाश्च । वास्त्रा दशाशंकुचव मेढ्रौ पुस्तस्त्रियां तिस्रघनप् न नस्त्री ||३३|| 1 षष्ठो नाडीव्रणः । नाडी किम् ? शिरोव्रणम् । यानेभ्यो युगं च । रथयुगः, शकटयुगः । भ्यस् किम् ? अनोयुगः । यानेभ्यः किम् ? कलियुगम्, वस्त्रयुगम् । वाकान्तः समासः । अनुक्रान्तो वाकोऽनेनाना वा सतत् । सानुवाकः । घणन्तोऽप्यस्तु । लाजायाः जसन्तत्वाद् बहुवचनान्ताश्च स्युः । जसन्त द्वन्द्वाल्लाजतसोः पर्यार्योऽपि । इमे लाजा: अक्षता:, असवः प्राणाः, दाराः कलत्रं, गृहाः गेहूं, वल्वजाः वीरणकटः । वस्त्रस्येमे किम् ? इयं दशा वयोवस्था । सक्तवः यवभूतचूर्णः । रित्वाद् एकत्वाच्च । इदं सक्तु । चकारान् मन्त्रश्चोकारादिः । मन्त्रणं मन्त्रः । घण्यपि । वर्धः आयतं चर्म । मेढ्रः शेपः । कुठश्चाङ्कोठौ वृक्षौ । फलेऽपि पुंसि, हरीतकीवतु । षष्टपण्डौ प्राणित्वात् पुंसि । ननु नपः कार्यित्वात् लिङ्गमुच्यतां, पुस्त्रीलिङ्गे किमित्याह - पुंस्तस्त्रियां तिस्रघनप् न नस्त्री । पुस्भवीत्यत्र पुलिंगस्य कार्यमुक्तम् । स्त्रीलिङ्गस्य तु स्त्रियां तिसृचतसृ इत्यत्र भविष्यति । अथ पुस्थित्यकः (?) प्राप्तम् अष्टलन्तं ( ? ) किमित्याह - नप्ननस्त्री । यत् तत् पुंलिङ्गम् । तयोः प्राप्तयोरपवादार्थ - मित्यर्थः । पुंलिङ्ग समाप्तम् ॥३१-३२॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10