Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 7
________________ नारायण म० कन्सारा कुतपो विटपो निगडो रजतः ककुदो महिमा वलयो निधनम् । तिमिर मुशलं कमलं कललं समर कुमुदं कुसुमं पलितम् ।। २२ ॥ प्रग्रोवपात्रीवपुसीरपिष्टौ अर्चस्कचक्रौ कुणपोऽप्यरण्यम् । अष्टापदः स्थाणु च पुच्छकूर्ची उद्योगमुद्यानशरौ च नीडः ॥ २४ ॥ शैलद्यूतौ शौचं कुष्ठं पूलस्थानौ शल्यं कुल्यम् । प्रेमप्रेषौ मौनं मानं कर्मस्नेही लोमन् ब्रह्मन् ॥२५॥ मुष्काकाशौ क्षेमं क्षीरं शङ्खः पद्मः स्यादम्भोजे ।। भूतप्रेते पक्ष्मामौ च शङ्कः पाशः पिण्डः सत्त्वम् ॥२६|| शङ्कः पद्मः स्यादम्भोजे । जलजेऽर्थ उभयलिङ्गौ स्तः । निधिः पुस्येव । भूतः प्रेते पिशाचेऽर्थे उभयलिङ्गः। अन्यत्र भूतम् उपचितम् । भूतानि प्राणिनः । उपमानक्रियावचनश्चाभिधेयलिङ्गः। पितृभूतोऽयं, पितृभूतमिदम् । पद्मः, पद्मम् । तूलम् (?)। अर्मम् अक्षिरोगः । शङ्कः संख्या । पाशः बन्धनम । पिण्डः काय:, पिण्डम् अयः । सत्त्वं गुणः, सत्त्व : प्राण, इत्यादि ॥२६॥ उद्यमपटहप्रतिसरमरककमठसैन्धवो लवणे । कण्टकमूलकपटला : कन्दरमुकुलोऽस्त्री मण्डलं रित्प् नप् ॥२७॥ मुकलोऽस्त्री। मण्डलोऽपि । अत्र लिङ्गाधिकारे यो रित् सोऽत्रापि नपार्थम् । अर्चेति द्वयच्सु यदुक्तं तदन्तं त्र्यच्कार्ये । कुटजं कुटज : मुनिगृहम् । रणः रणं युद्धम् । एवं र्धनमा॑सहिमऔर्षधवस्त्रदारुशिखर हल लोहफल क्रंकचदैवगुल्मर् कान्तारमण्डलपिटकाः । स्त्रियां वर्षाः। पुंसि वज्रमासवणर्नालादि विषर्शगुह इत्यादि । रित्प । पकारः प्रत्याहारार्थः । नपुसकलिङ्गान्ते नप् । अधंर्चाद्यन्ते अप् । नप समाप्तम् ॥२७॥ पुस्यत्स्तुदब्धणुधना किकान्तः कूपाब्धिपुष्यासिनदाब्द कोष्ठाः । स्वर्वज्रदन्तच्छिदिचक्रिरश्मि धान्यक्रतोः प्राण्यगदैत्यराट्सु ॥२८॥ पुंसीत्यादि । अतः परं लिङ्गं पुसि ज्ञेयम्, आ स्त्रीलिङ्गात् । अत् स्नुत् । अदन्तः सन्तः शब्दः पुसि । अत् वृक्षः घटः । स् अङ्गिराः, दोर्बाहुः । न प्लीहा व्याध्यंशः, मूर्धा शिरः। उत् सेतुः जलबन्धः, केतुः ध्वज इत्यादि । परोऽन्ते किम् ? भावे गरिमा महिमा । भावादन्तादि नप्त्वे प्राप्ते अपघण्ण घोनाकाम् । अतः किम् ? स्तुस्त्रीत्वेभ्योऽप् । शरः, जयः, गमः, अपघनः, हव इत्यादि । घण् अकर्तृभावे । पाकः, त्यागः, निकेतो गृहं, क्लेशो दुःखम्, अलङ्कार आभरणम् । न्यादाणः न्यादयः । पचादेर्घः । पे कः । उरच्छदः । न । कायज् वा चादेः । यज्ञः, यत्नः, पाप्माः । आजाद्यान् । कः । विघ्नः । आखूत्थो वर्तते । अन्तत उकिः । अन्तद्विनिचिः । जलधिः । सूबे व्यत्ययश्छन्दोऽर्थम् । कूपादीनां नाम च । कूपः, प्रधिः, उदपानः। अब्धिः, समुद्रः, उदन्वान् । पुष्यः, सिध्यः। असि:, करवालः । नदः, भिद्यः, उध्यः, लोहितः। अब्दः, घनः, जीमूतः, शरण्यः । कोष्ठः, कुशूलः, पलतः। स्वः, त्रिदिवः, इरामतिः। वज्रः, पविः, दम्भोलि:, शतकोटिः । दन्तः, रदनः, दशनः । च्छिदिः, भिदिः, परशुः । चक्री, स्यन्दनः। रश्मिः, घृणिः। धान्यः, शालिः, व्रीहिः, तिलः । क्रतुः, वितानः, यज्ञः । विभक्त्यन्तसङ्घात् प्राण्यादीनां तद्भेदस्य च नाम । पिता, भ्राता। सप्तिः, कपिः, कृमिः, तिमिः । वृषलः, कुलालः, मर्त्यः मनुष्यः। विट्, वैश्यः, वणिक् । अनड्वान् । पारापतः, कपोतः। तद्विशेषस्य । दूतः, पण्डितः, कविः, यतिः, विपश्चित् । सुहृद्, दुहृद् इत्यादि । एकत्वनिर्देशाद् बहुप्राणि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10