Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

Previous | Next

Page 4
________________ लिङ्गानुशासनम् पीयूषम् । दुःखं [कष्टम्] । मांसं पलं तरसम् । हिमं तुहिनं तुषारम् । मुखं तुण्डम् । पुष्करं मुरजमुखम् । शं सुखं शर्म । अघं पापं वृजिनम् । विट् पुरीषम् अशुचि । भयं साध्वसम् । नाम किम् ? भीः भीतिः । पुण्यं सुकृतम् । बिलं विवरम् । ओषधं भेषजम् । वस्त्रं चीवरम् । जलं तोयम् । असं रुधिरम् । दारु काष्ठम् । धनुश्चापम् । शिखरं टङ्कम् । अजिरं प्राङ्गणम् । पिच्छं बहम् ॥ २॥ .. हलोदराणां फलपुष्पलोहमण्डनोद्भिजव्यञ्जनजात्यपत्यतो-। काणां क्रियाचादिविशेषचार्थाद् ऐक्ये द्वित्रिपात्रादि च चादितः पथः ।। ३ ॥ . हलेत्यादि । उदरं जठरम् । फलादिजातीनां च नाम । फलं कपित्थं लकुचम् । पुष्पमुत्पलं मुद्गरकम् । लोहेनाग्निविलेयस्य कांस्यादेग्रहणम् । लोहं कृष्णं कालायसं, स्वर्ण सुवर्ण, रूप्यकं, त्रपु वङ्गं, सीसकं नागं, तानं शुल्वं, सिक्थं मदनं, जतु [लाक्षा] | मण्डनम् आभरणं केयूरम् अङ्गदं कटक मुकुटम् । उद्धिजं बिडं सैन्धवं रोमकं लवणम् । व्यञ्जनम् उपदं शं दुग्धं दधि उदश्वित् मधु माक्षिकम् । तथा अपत्यं तोकम् । नानयो म । द्वयोर्ग्रहणात्तु सूनुः । क्रियाचादि विशेषचार्थदैक्यै । क्रियायाः चादेश्च विशेषो विशेषणं नप् । ऐक्ये एकत्वे च वर्तते। मृदु पचति । नीचं याति । चादेः पुरस्ताद् रमणीयम् । दिग्देशः कालो वा । निर्देशादनामापि । सविनयं पृच्छति । चार्थदा चार्थो द्वन्द्व एकत्वे वर्तमानो, दालक्षितो, अव्ययीभावश्च नप् । पाणिपादं, हस्त्यश्वम्, अहोरात्रम् । दा। अधिरित्र, उपबन्धु, पञ्चनदं, शनैगङ्गम् । दित्वादन्यपदार्थेऽपि न वाच्यलिङ्गता। द्वित्रिपात्रादि च । द्वित्रीति समाहारद्विगुः। पात्राद्यन्त एकत्वे वर्तते । त्रीणि पात्राणि समाहृतानि त्रिपात्रं त्रिभुवनं, चतुर्युगं, चतुष्पथं, त्रिरात्रम् । चादितः पथः। चादिपूर्वपथः कृतसमासान्तो नप् । शोभनः पन्थाः सुपथं, दुष्पथं, कापन्थम् । चादेः किम् ? जल अपन्थाः। स्विति पूजायाम् । चानुवृत्ते यथाप्राप्तं च द्विपथम् । अन्यार्थेऽपथो देशः ॥३॥ र्डस्त्येतदादित्व उपक्रमोपज्ञे नाम्नि कन्था यदुशीनरेषु । छाया बहूनां च सभा च सङ्घराजर्थरक्षः सदृशां गृहे तैः ॥ ४ ॥ उंसोत्यादि । डंस्त्येतदादित्व उपक्रमोपज्ञे । उपक्रम्यत उपज्ञायत इति भावाख्ययोघण् । डौते तच्छखः। एतयोरादित्वे प्राथम्ये गम्यमाने डस्तीति षष्ठी। समासे सति । नन्दोपक्रमाणि मानानि । नन्देनादौ कृतानि । पाणिनस्योपज्ञा पाणिनोपज्ञमकालकं व्याकरणम् । चन्द्रोपज्ञमसंज्ञकम् । एतदादित्वे किम् ? देवदत्तोपक्रमः प्राकारः। तदपज्ञो रथः। नाम्नि कन्था यशीनरेषु डॅस्ति । संज्ञार्थे कन्था । सौशमिकन्थम् । आह्वरकन्थम् । नाम्नि किम् ? वीरणकन्था। उशीनरेषु किम् ? दाक्षिकन्था । ग्रामसंज्ञा । सोऽयं न चोशीनरदेशे । छाया बहूनां च । बहूनां सतां सत्का छाया, तैः सह कृतषष्ठ्यन्तसमासो नप् । शलभानां छाया शलभच्छायम् । इषुच्छायम् । बहूनां किम् ? वृक्षस्य च्छाया वृक्षच्छायं, वृक्षच्छाया । नित्यमिदम् । तैः किम् ? शलभानां परमच्छाया । सभा च सर्छ । सभा नए सङ्के वाच्ये, येषां सङ्घस्तैः सह समासे । स्त्रीसभं, विप्रसभम् । तसङ्घ इत्यर्थः। राजार्थरक्षः सदृशां गृहे तैः। राजाभिधेयो येषां शब्दानां तेषां सत्का सभा, तैः सह समासे गृहे भवने वाच्ये । चानुवृत्तेः सङ्घ च । इनसभं, ईश्वरसभं, नृपतिसभम् । राजार्थानां किम् ? जगत्तुङ्गसभा। अर्थग्रहणाद् राज्ञापि न । राजसभा । रक्षः सदृशां सत्का सभा, भवने सङ्घ च वाच्ये, तत्समासे नप् । राक्षससभं, पिशाचसभम् ॥ ४॥ स्वाङ्गे सुहृन्न्यायदलेषु धर्मे मित्रेऽथ सारार्धमु कर्मभावे-। ऽणादिः समूहे च कृदच्च भावे भक्तास्पदात्तं यवसं पुरीतत् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10