Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ अनुसन्धान ४५ चन्द्रस्याऽङ्कमृगस्य केवलमिमाः काङ्क्षन्ति नो कहिचित् नेदीयःस्थितसिंहिकासुतभवन्नाशं मरुद्वर्त्मनि ॥१२॥ [शार्दूल०] क्षोणीशः प्रसरी सरद्गुणनिधिर्देदीयमानो मनो भीष्टार्थं प्रणयिव्रजस्य सुख(ष)मां देधीयतेऽसौ चिरम् । यद्भूभङ्ग इह क्षितौ गुरुतुलां धत्ते सदा शिक्षि[तु?] - मुन्मत्तक्षितिभृत्कुलं विनयितामज्ञातपूर्वां जवात् ॥१३॥ [शार्दूल०] सूनुः शाहिजिहान इत्यभिधया जेजेति यस्य स्फुटै लॊकैर्भूतलगैर्विनिश्चितभविष्यद्राज्यभारो गुणैः । यस्य द्राक् करवाल एष फणभृत्मुख्यं गुरुं बाल्यतो, निर्मायेव करे विराजति परप्राणैकवृत्तिं दधत् ॥१४॥ [शार्दूल०] व्योमाधीशमवेक्ष्य बुद्धिनिलयं मूर्तीश्वरत्वं गतं, दृष्ट्वा चाऽसितसंयुतं गगनगं स्वर्भानुमादेशिभिः । यजन्मन्यभितः प्रमोदकरणे साम्राज्यमेकान्ततः, सन्दिष्टं विनिशम्य लोकनिचया निश्चिन्वतेऽत्रैव तत् ॥१५॥ [शार्दूल०] यस्योद्यद्भुजवीर्यसंश्रुतिगलद्धैर्यस्य जम्भद्विषो, भीत्या शून्यहृदोऽयमागत इहाऽथो किं विधेयं जवात् ? । इत्याकर्ण्य वचोनिगूढविषयं पार्वे निषण्णा शची, भीता श्लिष्यति वेपमानकरणा स्वैरं प्रियं सद्मनि ॥१६॥ [शार्दूल०] यत्राऽभिषेणयति वर्मितवीरवारे, __ वाहावलीपदखुरोद्धतधूलिवृन्दैः । व्याप्तैर्दिवं खलु दिवाऽपि तमां सृजद्भिः खद्योततां दिनमणिर्बिभराम्बभूव ॥१७॥ [वसन्त०] आश्लिष्यन्नहितेन्दिरामवसनाः प्रौढारिकान्ता हसन, दारिद्रं भुवि रोदयन् परगणे रक्षोवपुर्दर्शयन् । निष्कोशं रचयन् कृपाणमनयात्रं(त्र)स्यन् धरां रञ्जयन्, द्विड्रक्तैर्बुधवाक्सु विस्मयमवन् शान्तीभवन्सेवके ॥१८॥ [शार्दूल०] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24