Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 21
________________ सप्टेम्बर २००८ २७ पादविहारप्रमुखै रामाङ्करसक्षिति(१६९३)प्रमितवर्षे । विधिभिरकार्षीद् विधिवित्, सङ्घयुतः सिद्धगिरियात्राम् ॥६७॥ [आर्या विशिखाङ्कनृप(१६९५)मितेऽब्दे, पुत्रं कर्पूरचन्द्रनामानम् । अस्य तृतीया पत्नी, फूला नाम्ना प्रसूतवती ||६८॥ [आर्या] अश्वाङ्कनृप(१६९७)मितेऽब्दे, वाछीनाम्ना सधर्मिणी तुर्या । अस्य निधानं भूरिव, लक्ष्मीचन्द्राभिधं सुषुवे ||६९।। [आर्या] आश्लिष्टवद्भ्यामन्योन्यं, धर्मं पोपोष्टि यस्सदा । द्रव्यभावस्तवाभ्यां स, शान्तिदासो जयत्वयम् ॥७०] [अनुष्टुप्] किञ्च-श्रीवीरशासनसरित्पतिपार्वणेन्दु य॑स्मेरयत्कुवलयं गणभृत्सुधर्मा । जम्बूप्रभुस्तदनु भानुरिवाऽऽबभासे, व्याकोशयन् भविकुशेशयकाननानि, ॥७१॥ [वसन्त०] तत्पट्टपुष्करविभासनभानुभासः(सा:), सूरीश्वरा भुवि बभूवुरुदारवृत्ताः । यैर्लेभिरे गुणगणैः किल कोटिकाद्या, गच्छस्य चन्द्रविशदस्य चिराय सज्ञा ॥७२।। [वसन्त०] क्रमाज्जगच्चन्द्रगुरूत्तमा बभु बृहद्गणाकाशसहस्ररश्मयः । येऽब्दे तपोभिः खगजांशु(१२८५)सम्मिते, तपा इतीयुबिरुदं सुदुःक(क)रैः ।।७३।। [उपजाति] जातेषु बहुषु सूरिषु, बभूवुरानन्दविमलसूरीन्द्राः । चक्रे यैः करकरितिथि (१५८२)-मितवर्षे सत्क्रियोद्धारः ।।७४|| [आर्या तेषां पट्टे रेजुः श्रीमन्तो विज[य] दानसूरीशाः । प्रतिवज्रमुने यो विद्युतिरे ज्ञानलक्ष्म्या ये ॥७५।। [आर्या] तेषां पट्टप्राग्गिरि-रवयः श्रीहीरविजयसूरिवराः । येषां गुणान् निरीक्ष्य श्रद(द)धुर्गौतमगुणांस्तथ्यान् ॥७६।। [आर्या] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24