Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text ________________
सप्टेम्बर २००८
२७
पादविहारप्रमुखै रामाङ्करसक्षिति(१६९३)प्रमितवर्षे ।
विधिभिरकार्षीद् विधिवित्, सङ्घयुतः सिद्धगिरियात्राम् ॥६७॥ [आर्या विशिखाङ्कनृप(१६९५)मितेऽब्दे, पुत्रं कर्पूरचन्द्रनामानम् ।
अस्य तृतीया पत्नी, फूला नाम्ना प्रसूतवती ||६८॥ [आर्या] अश्वाङ्कनृप(१६९७)मितेऽब्दे, वाछीनाम्ना सधर्मिणी तुर्या ।
अस्य निधानं भूरिव, लक्ष्मीचन्द्राभिधं सुषुवे ||६९।। [आर्या] आश्लिष्टवद्भ्यामन्योन्यं, धर्मं पोपोष्टि यस्सदा ।
द्रव्यभावस्तवाभ्यां स, शान्तिदासो जयत्वयम् ॥७०] [अनुष्टुप्] किञ्च-श्रीवीरशासनसरित्पतिपार्वणेन्दु
य॑स्मेरयत्कुवलयं गणभृत्सुधर्मा । जम्बूप्रभुस्तदनु भानुरिवाऽऽबभासे,
व्याकोशयन् भविकुशेशयकाननानि, ॥७१॥ [वसन्त०] तत्पट्टपुष्करविभासनभानुभासः(सा:),
सूरीश्वरा भुवि बभूवुरुदारवृत्ताः । यैर्लेभिरे गुणगणैः किल कोटिकाद्या,
गच्छस्य चन्द्रविशदस्य चिराय सज्ञा ॥७२।। [वसन्त०] क्रमाज्जगच्चन्द्रगुरूत्तमा बभु
बृहद्गणाकाशसहस्ररश्मयः । येऽब्दे तपोभिः खगजांशु(१२८५)सम्मिते,
तपा इतीयुबिरुदं सुदुःक(क)रैः ।।७३।। [उपजाति] जातेषु बहुषु सूरिषु, बभूवुरानन्दविमलसूरीन्द्राः ।
चक्रे यैः करकरितिथि (१५८२)-मितवर्षे सत्क्रियोद्धारः ।।७४|| [आर्या तेषां पट्टे रेजुः श्रीमन्तो विज[य] दानसूरीशाः ।
प्रतिवज्रमुने यो विद्युतिरे ज्ञानलक्ष्म्या ये ॥७५।। [आर्या] तेषां पट्टप्राग्गिरि-रवयः श्रीहीरविजयसूरिवराः ।
येषां गुणान् निरीक्ष्य श्रद(द)धुर्गौतमगुणांस्तथ्यान् ॥७६।। [आर्या]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24