Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ २६ तथा हि- अप्युत्काऽखिलदोषलेशरहितं प्राणातिपाताङ्कितं, स्वीकृत्याऽभयदं कलङ्कयदिदं मिथ्यात्वमुत्सपि तत् । विश्वेऽसौ तृणवद्धि (द्विवेच्य कृतिनां धुर्यो मुदा वर्द्धयाञ्चक्रेऽह्नाय कुमारपालनृपवत् सद्धर्मसस्यं स्फुरत् ॥५९॥ [ शार्दूल० ] यः प्रत्यतिष्ठिपदलं शतशोऽथ बिम्बैः, श्रेयांसबिम्बमसमं सममुन्नताङ्गैः । श्रीमन्महैः करकरिक्षितिभृन्मितेऽब्दे (१६८२). श्रीमुक्तिसागरसदाह्वयवाचकेन्द्रैः ||६०॥ [ वसन्त० ] लोकैर्योऽकाम पूर्वं चिदमलगणकैश्चोपदिष्टः प्रसिद्धं, साम्राज्यायाऽभिलाषं वचनमथ मुदा सत्यतां नेतुमेषाम् । बिभ्रद्राज्यं स वर्षे युगवसुरसभू (१६८४) सम्मिते शाजिहानः, कर्यश्वादिप्रसादं प्रणयति सततं शान्तिदासस्य यस्य ॥ ६१ ॥ [ स्रग्धरा ] अस्य कपूरानाम्ना, प्रासूत च रत्नजीति सुतरत्नम् । अपरा पत्नी रसवसुनृपति (१६८६) मितेऽब्दे यसा परमम् ॥६२॥ [ आर्या ] श्रीमुक्तिसागराख्यान्, वाचकमुख्यान् रसेभनृप ( १६८६ ) सङ्ख्ये । अब्दे गणाधिपपदे, महामहैः स्थापयामास ||६३|| [आर्या ] अस्याऽऽज्ञयाऽतिचतुरो, दानी ज्ञानी च वस्तुपालाख्यः । श्रीराजसागरा इति विदिताऽभिधयात्मजो भ्रातुः ||६४ || [ आर्या ] सप्ताशीति(८७)मिताब्दसम्भवबलप्रोज्जृम्भमाणप्रथं, नानादेशदरिद्रदीनजनतान्नादिप्रदानायुधैः । सत्रागाररणाङ्गणे निहतवान् दुर्भिक्षविश्वद्विषं, श्रीमद्गुर्जरमण्डनं स जयति श्रीशान्तिदासो भटः ||६५ ॥ [ शार्दूल० ] व्योमाङ्कभूप (१६९०) मितविक्रमवत्सरेऽलं, यात्रां विधाय सुकृती विमलाचलस्य । योऽदीदिपत् पुनरपि द्रविणव्ययेन, अनुसन्धान ४५ सत्कृत्य सङ्घमुरुसङ्घपतेर्ललाम ||६६ || [ वसन्त०] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24