Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ सप्टेम्बर २००८ अस्मिन् बीबीपुराख्यं प्रमुदितजनभृद्रम्यहर्म्यध्वजालीछायाच्छद्मप्रसर्पद्भुजगततिवधूगोपितोद्यन्निधानम् । शक्रेण स्वं सुराढ्य (ढ्यं ) पुरममलधिया त्यक्तुकामेन साक्षाद् वस्तुं बद्धस्पृहं सद्विशदतरगुणं भाति शाखापुरं तत् ||६|| [स्रग्धरा ] किञ्च - श्रीमान् बब्बरपार्थिवो गजघटासङ्घदुस्सञ्चरं, प्राज्यं राज्यमपालयज्जनगणत्राणैकबद्धोद्यमः । माद्यद्दोर्बलदर्पदर्पितमनः प्रत्यर्थिसीमन्तिनी वैधव्यव्रतदानकर्मगुरुतां सार्वत्रिकीं यो दधे ॥७॥ [ शार्दूल० ] तस्मादाविरभूद्यथा दशरथाद् रामः प्रतापांशुमान्, सन्यायैकमति (हु) मायुनृपतिदुर्वारवीर्योन्नतिः । शैलेभ्यः पततां परक्षितिभृतां श्वासानिलैर्बिभ्यतां, येन द्राग्ददताऽशनं फणभृतां प्राणोपकारः कृतः ॥८॥ [ शार्दूल० ] सूनुस्तस्य महीभृतः समभवद् भूमण्डलाखण्डलः, शाहिश्रीमदकब्बर क्षितिपति स्फूर्ज्जत्प्रभाहपतिः । दानेनाऽर्थिभिराजिभिः परगणैः शूकेन हिंस्रैः सृजन् मुक्तं वीरकथामयं जगदिदं वीरस्त्रिधा यो व्यधात् ॥९॥ [ शार्दूल० ] यस्योद्यद्दानधाराधरपटलसमुद्भूतसौवर्णधारा सन्दोहप्लाव्यमानः क्वचिदपि लभते नाऽऽश्रयं दौस्थपङ्कः । नश्यद्भिर्द्राग् विपक्षक्षितिपतिभिरतिस्पर्द्धयेवोह्यतेऽसा वृत्सृज्याऽमुं समन्तात्कशिपुगतभरं सानुमत्काननेषु ||१०|| [ स्रग्धरा ] तस्य श्रीमदकब्बर क्षितिपतेर्देदीप्यते साम्प्रतं, सूनुः श्रीइसलामशाहिनृपतिः प्रोत्सर्पिकीर्तिप्रथः । भूभारोद्धरणैकधीरभुजभृत् कुर्वन्ति यस्य द्विषो १९ द्वन्द्वेऽत्युग्रशरप्रहारविधुरा देवाङ्गनानां मुदम् ॥ ११ ॥ [ शार्दूल० ] दुग्धाम्भोधिभवत्तरङ्गविलसडिण्डीरलक्ष्मीमुषस्साम्याभावसमुत्थदर्पकलिता यत्कीत्तर्यः स्पर्द्धिनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24