________________
अनुसन्धान ४५
चन्द्रस्याऽङ्कमृगस्य केवलमिमाः काङ्क्षन्ति नो कहिचित्
नेदीयःस्थितसिंहिकासुतभवन्नाशं मरुद्वर्त्मनि ॥१२॥ [शार्दूल०] क्षोणीशः प्रसरी सरद्गुणनिधिर्देदीयमानो मनो
भीष्टार्थं प्रणयिव्रजस्य सुख(ष)मां देधीयतेऽसौ चिरम् । यद्भूभङ्ग इह क्षितौ गुरुतुलां धत्ते सदा शिक्षि[तु?] -
मुन्मत्तक्षितिभृत्कुलं विनयितामज्ञातपूर्वां जवात् ॥१३॥ [शार्दूल०] सूनुः शाहिजिहान इत्यभिधया जेजेति यस्य स्फुटै
लॊकैर्भूतलगैर्विनिश्चितभविष्यद्राज्यभारो गुणैः । यस्य द्राक् करवाल एष फणभृत्मुख्यं गुरुं बाल्यतो,
निर्मायेव करे विराजति परप्राणैकवृत्तिं दधत् ॥१४॥ [शार्दूल०] व्योमाधीशमवेक्ष्य बुद्धिनिलयं मूर्तीश्वरत्वं गतं,
दृष्ट्वा चाऽसितसंयुतं गगनगं स्वर्भानुमादेशिभिः । यजन्मन्यभितः प्रमोदकरणे साम्राज्यमेकान्ततः,
सन्दिष्टं विनिशम्य लोकनिचया निश्चिन्वतेऽत्रैव तत् ॥१५॥ [शार्दूल०] यस्योद्यद्भुजवीर्यसंश्रुतिगलद्धैर्यस्य जम्भद्विषो,
भीत्या शून्यहृदोऽयमागत इहाऽथो किं विधेयं जवात् ? । इत्याकर्ण्य वचोनिगूढविषयं पार्वे निषण्णा शची,
भीता श्लिष्यति वेपमानकरणा स्वैरं प्रियं सद्मनि ॥१६॥ [शार्दूल०] यत्राऽभिषेणयति वर्मितवीरवारे,
__ वाहावलीपदखुरोद्धतधूलिवृन्दैः । व्याप्तैर्दिवं खलु दिवाऽपि तमां सृजद्भिः
खद्योततां दिनमणिर्बिभराम्बभूव ॥१७॥ [वसन्त०] आश्लिष्यन्नहितेन्दिरामवसनाः प्रौढारिकान्ता हसन,
दारिद्रं भुवि रोदयन् परगणे रक्षोवपुर्दर्शयन् । निष्कोशं रचयन् कृपाणमनयात्रं(त्र)स्यन् धरां रञ्जयन्,
द्विड्रक्तैर्बुधवाक्सु विस्मयमवन् शान्तीभवन्सेवके ॥१८॥ [शार्दूल०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org