Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अप्रिल-२००७ 83 तद्वक्षःस्थलकौस्तुभे निजवपुर्दृष्ट्वेति जातभ्रमा, नूनं नाऽहमरेर्मुरस्य हृदि यत् पश्यामि तत्राऽपराम् । पद्मा तेन समौनकोपकलिता-ऽभ्यर्णं समेताऽपि च, प्रास्तप्रीतिभरी स्म गच्छति शृणु श्रीकर्मचन्द्रप्रभो ! ॥३२॥ प्राणप्रिये दभ्रदिनैः समेते, देशान्तरादर्दति सम्प्रयोगम् । काचित्कुरङ्गीनयना निशायां, मूर्धन्यमुञ्चत्कथमाशु पुष्पम् ॥३३॥ अहं पुष्पवती कान्ता कथमायामि साम्प्रतम् । सम्भोगो नाऽधुना योग्यश्चेति ज्ञापितमेतया ॥३४॥ काचित्कोविद ! कामिनीकरतलेनाऽऽदाय किञ्चित्फलं, दृष्ट्वा दष्टमिदं खगेन सहसा केनाऽपि किञ्चिततः । शङ्कासङ्कुचिता सती निजकरे सा वै दधौ दर्पणं, निःशङ्काऽथ निराचकार च करात्मौनान्विता तत्फलम् ।।३५।। विलोक्य बिम्बाह्वफलं शुकेन, दष्टं मृगाक्षी पतिखण्डितौष्ठी । सादृश्यशङ्का धृतदर्पणासीद्, विचिन्त्य तत्कुत्सितमित्यमुञ्चत् ॥३६॥ पत्युः प्रवाससमये मृगशावकाक्ष्या, पृष्ठे(ष्टे?) पुरीं भवति कर्हि समागमस्ते । स स्वाग्रजं सति पितर्यपि वल्लभाया:, कस्माददर्शयदसौ वद कोविदाऽऽशु ॥३७|| ज्येष्ठदर्शनतोऽनेन ज्येष्ठमासो निवेदितः । तद्देशमागते वाऽस्मिन् भविष्यति ममागमः ॥३८॥ काचित्कोपनिरुद्धवागवनी-ऽश्रुव्याप्तनेत्राम्बुजा, पत्याऽगोऽनलदह्यमानहृदयाऽपास्त-प्रियप्रीतवाक् । कुर्वाणे निजभर्तरि क्षुतमथो सा कि ललाटे निजे, चित्रं रत्नकरैर्विचित्रमकरोदाचक्ष्व तत्कारणम् ॥३९॥ कुर्वाणे मम भर्तरि क्षुतमहं जीवेति वाक्यं न चे ज्जल्पान्याशु तदा व्रजत्यवसरश्चेद् वच्मि 'तेद्याति मे । १. ब. व्याप्ता । २. ब. ध्वस्त । ३. ब. समूह । ४. तूर्यदभ्रं पुरस्फिरमिति कोशः । ५. ब. याचयति सति । ६. ब. संवेशनं । ७. ब. प्रयाण । ८. ब. पुरा योगे भविष्यतार्थता । ९. ब. कदा । १०. ब. प्रतो वनिता इति पाठः । ११. अ. अपराधः । १२. ब. निराकृता । १३. ब. छिक्का । १४. ब. प्रतिमहं । १५. ब. तहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17