Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ३९
दवीयसोप्यागतमात्मकान्तं, संवीक्ष्य काचित् कृतमौनमेव । एत्यालयान्तः पुरुहूतपूष-स्वर्गापगाः पूज्य किमर्दति स्म ॥१०॥ इन्द्राद्रवेश्चापि सुरापगाया, अक्ष्णां कराणां च तथा मुखानाम् । प्रत्येकमेवेति सहस्रमेषा, यतो ययाचे तदुपास्तिकामा ||१०|| क्रीडाशुकं पञ्जरतः प्रभाते, काचिन्निजे पाणितलेऽभिनीयं । अध्यापनायोद्यतमानसाऽपि, साऽध्यापयामास कथं न पश्चात् ॥१०२॥ रँदा दाडिमीबीजतुल्या मदीयाः, शुकः प्रातरस्ति क्षुधातः स नूनम् । अतश्चञ्चुघातं समाशंक्य तन्वी, न तं पाठयामास सा केलिकीरम् ॥१०३॥ प्रियस्य काचिद् रेभसाऽभिसारिणी , समेत्य सद्माङ्गणमुज्ज्वलं निशि । तमङ्गुलीयेनं निहत्य सत्वरं, विवेशं पश्चादिति किं तदिङ्गितम् ॥१०४॥ अनणुमणिनिबद्धं प्राङ्गणं तस्य धाम्नः,
प्रतिफलितघनान्तस्तारतारं समीक्ष्य । सलिलमिति विचिन्त्य व्यग्रचित्ता तदन्त
र्गमनमभिलषन्ती' मुद्रया तज्जघान ॥१०५॥ काचित्कान्ता भर्तुरालोक्य वक्त्रं, चञ्चच्चन्द्राखण्डबिम्बानुकारि । चिक्षेपाऽक्ष्णोः किं पुनः कज्जलं सा, विद्वन्नेतद्भावमावेदयाऽऽशु ॥१०६।। पत्युः साऽधरपल्लवे" नयनयोरात्मीययोरञ्जनं,
दृष्ट्वा चुम्बनतः समं स्मितमुखी निष्कज्जले लोचने । मत्वैवं पुनरेव नेत्रयुगले चिक्षेप सा कज्जलं,
श्रीमन्त्रीश्वर ! कर्मचन्द्र ! शृणुताद् भावार्थमेनं शुभम् ॥१०७॥ तद्वस्तुभूयोऽपि निवेदितं मया,
नाऽनीयतेऽद्यापि कथं विभो ! त्वया । तत्कि मृगाक्षि ! प्रणिगद्यतां पुनः,
_सा किं ततो वंशमधी-दुरोजयोः ॥१०८।। १. अ. अतिदूरात् । २. अ. ब. इंद्र-सूर्य-गङ्गा । ३. अ.ब. प्रतौ पाणितले च नीत्वा इति पाठान्तरम् । ४. ब. दन्ताः । ५. ब. वेगेन । ६. अ. कुलटा; ब. स्वैरिणी कुलटा जातिर्या प्रियं साभिसारिका । ७. ब. ऊम्मिका त्वङ्गलीयकमिति । ८. ब. वेषमकार्षीत् । ९. ब. प्रतौ 'अभिलिखन्ती' इति पाठः । १०. ब. चञ्चद् देदीप्यमानः । ११. ब. नवे तस्मिन् किसलयं किसलं पल्लवोऽत्र तु । १२. ब. सकलं । १३. ब. धारयामास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17