Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ अनुसन्धान ३९ काचित्पत्रममत्रमत्र मदनव्यापारवार: स्फुरत् प्रीतिस्फातिकरं करेण सहसोन्मुद्र्य प्रियप्रेषितम् । अत्यौत्सुक्यभरं दधत्यपि पतिप्रीत्याथ तद्वाचने, सैकाकिन्यपि तत्तथैव सुचिरं संवृत्य तस्थौ कथम् ॥६०॥ पत्रं विलोक्य प्रियमुक्तमेषा, यावत्प्रवृत्ता खलु वाचनाय । तावज्जलं नेत्रयुगात्प्रभूतं, प्रवृत्तमेतेन न वाचितं तत् ॥६१।। कश्चित् स्वकान्ताकरकुङ्मलस्थं', मुक्ताफलानां निकर निरीक्ष्य । प्रीतस्तमात्तुं स समुत्सुकोऽभूत्, किं कारणं तद्वद कोविदाऽऽशु |६२॥ सुरक्तकान्ताकरकोरकस्थं', सद्दाडिमीबीजचयं विचिन्त्य । मुक्ताफलानामपि राशिमासी-ज्जग्धं समासक्तमनाः स नाऽऽशु ॥६३।। काचिदम्भोजमादाय प्रात: सौरभ्यसुन्दरम् । सादरं सदरा साऽथो कथ तदजहात् करात् ॥६४॥ निशि यदा ननु सङ्कुचितं कजं, सपदि तत्र गतोऽन्तरलिस्तदा । उपसि तनिगृहीतमिदं तया, श्रुतरवं च ततो मुमुचे करात् ॥६५॥ पत्रं मषी लेखनिका प्रदीपः, साऽप्यप्रमत्ता रमणे रताऽपि । एवं समग्रे मिलितेऽपि हेतौ, लिलेख लेखं न हि सा किमेतत् ॥६६।। यावत्प्रवृत्ता लिखनाय लेखं, सम्मील्य वस्तून्यखिलानि चैषा । तावत्प्रवृत्तं नयनाम्बु भूरि, तेनाऽलिखल्लेखमसौ न नारी ॥६७|| कुमुदती भर्तरि हर्तुमुद्यते, हृद्यंशुपादै: प्रियविप्रयुक्ता । काचित्कलैः कोकिलकेलिवाक्यैः, किं दुस्सहैरप्यतिशर्म लेभे ॥६८॥ परभृता(तो) वचनानि कुहूः कुहूं-रिति निशापतिनाशकराणि तैः । श्रुतिगतैः शशिरश्म्यतिपीडिता, विरहिणीति सुखं लभते स्म सा ॥६९।। हृदो मुदः कारिणि पञ्चवक्त्रे, दातुं समालिङ्गनमागतेऽपि । गौरी गृहस्तम्भ-मनन्तभीतिः, प्रत्यग्रहीत् कोपपराङ्मुखी किम् ॥७०॥ १. ब. प्रतौ 'व्यापारवार' इति पाठः । ब. विस्तार । २. ब. वृद्धिकरं । ३. उद्घाट्य । ५. ब. कलिका कोरकः पुमानित्यमरः । ६. ब. हन्तुं । ७. ब. एकत्रीकृत्य । ८. ब. कैरवाणां कुमुद्वती, चन्द्रे । ९. ब. सा. नष्टेन्दुकला कुहूः । १०. ब. स्थूणा स्तम्भ इत्यमरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17